SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-५ ॥१८॥ (श्रीकीर्तिचन्द्रः साधु:-) ऊवं नरेन्द्रेषु विलोकयत्सु रत्नध्वजोऽत्युत्सुकवाचमूचे । __ अहो मदीयोऽत्र पितृव्य एष श्रीकीर्तिचन्द्रः समुपैति भाग्यात् ॥३५३॥ संयोज्य हस्तौ बहुहर्षतोऽथ सर्वेषु भूपेषु समुत्थितेषु । यतिश्चतुनिधरो धरायामवातरत् तत्र तप:पवित्रः ॥३५४॥ क्षणात् कृते विस्तृतमण्डपेऽत्र सिंहासनेऽसौ निषसाद साधुः । अथो यथोक्तेन गुरुक्रमेण नेमुनरेन्द्रा मुनिराजमेनम् ॥३५॥ इतः कुमारो जनकं स्वकीयं सुरेन्द्रदत्तं नृपमाह हर्षात् । तात! त्वमुत्थाय जवेन साधु-पादाम्बुजे किं न नमस्करोषि ॥३५६॥ इदं वचस्तस्य सुवासंधर्म श्रुत्वा सधर्मः स सुरेन्द्र दत्तः। __ हित्वा रयाद् दुःखविषं मुनीन्द्रं नत्वा नरेशः समुपाविवेश ॥३५७॥ 18 एवं समग्रेऽपि नरेन्द्रवर्ग साम्यप्रविष्ट पुरतो निविष्टे । मृत्वोत्थिताः किं वयमत्र यूयं वेत्थं प्रवीरेषु मिथो वदत्सु । (कीर्तिचन्द्रदत्ता देशना-) वैराग्यधौतेषु सभा-जनस्य साधुस्तदा मानस-भाजनेषु । परात्मनः पुष्टिकृतेऽथ ताप-शान्त्यै न्यधाच्छीतलगोरसे सः ॥३५९॥ तथाहि18 आयुः सदा वायुचल नराणां वातोद्धताम्भोजवदङ्गमङ्ग।। १ सुभासदृशम् । २ धर्मसहितः। ३ समता प्राप्ते । ४ वाणीरसोऽपि गोरसः । OoooOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO, oOooooooooooooooooooooo 8-॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy