________________
चरित्रम् सर्गः-५
॥१८॥
(श्रीकीर्तिचन्द्रः साधु:-) ऊवं नरेन्द्रेषु विलोकयत्सु रत्नध्वजोऽत्युत्सुकवाचमूचे ।
__ अहो मदीयोऽत्र पितृव्य एष श्रीकीर्तिचन्द्रः समुपैति भाग्यात् ॥३५३॥ संयोज्य हस्तौ बहुहर्षतोऽथ सर्वेषु भूपेषु समुत्थितेषु ।
यतिश्चतुनिधरो धरायामवातरत् तत्र तप:पवित्रः ॥३५४॥ क्षणात् कृते विस्तृतमण्डपेऽत्र सिंहासनेऽसौ निषसाद साधुः ।
अथो यथोक्तेन गुरुक्रमेण नेमुनरेन्द्रा मुनिराजमेनम् ॥३५॥ इतः कुमारो जनकं स्वकीयं सुरेन्द्रदत्तं नृपमाह हर्षात् ।
तात! त्वमुत्थाय जवेन साधु-पादाम्बुजे किं न नमस्करोषि ॥३५६॥ इदं वचस्तस्य सुवासंधर्म श्रुत्वा सधर्मः स सुरेन्द्र दत्तः।
__ हित्वा रयाद् दुःखविषं मुनीन्द्रं नत्वा नरेशः समुपाविवेश ॥३५७॥ 18 एवं समग्रेऽपि नरेन्द्रवर्ग साम्यप्रविष्ट पुरतो निविष्टे ।
मृत्वोत्थिताः किं वयमत्र यूयं वेत्थं प्रवीरेषु मिथो वदत्सु । (कीर्तिचन्द्रदत्ता देशना-) वैराग्यधौतेषु सभा-जनस्य साधुस्तदा मानस-भाजनेषु ।
परात्मनः पुष्टिकृतेऽथ ताप-शान्त्यै न्यधाच्छीतलगोरसे सः ॥३५९॥ तथाहि18 आयुः सदा वायुचल नराणां वातोद्धताम्भोजवदङ्गमङ्ग।।
१ सुभासदृशम् । २ धर्मसहितः। ३ समता प्राप्ते । ४ वाणीरसोऽपि गोरसः ।
OoooOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO,
oOooooooooooooooooooooo
8-॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org