SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ POPS 3 परिणम्सर्गः-५ ॥१७८॥ 62590xO धूमध्बजे प्रीतियुतोऽष्टषष्टि-बाणैर्जघानाऽमरशेखरं तम् ॥३३२॥ ( स एव च मुमूर्छ- ) अचिन्तिताऽऽयातशरमहारैर्मुमूर्छ तत्रामरशेखरोऽथ । कुमारमुक्तैर्धरणेन्द्रबाणैधूंमध्वजश्चकतनुर्ममार ॥३३३॥ | संमूछितं वीक्ष्य निजं वयस्य वसन्तसेनः परमेष्ठिमन्त्रम्। स्मृत्वाऽष्टषष्टिमसतिप्रमाण-नीरेण तत्राऽभिषिषेच शीघ्रम् ॥३३४॥ ( गतमूर्छ:-प्रसन्नोऽमरशेखरः- ) तेनाऽभिषेकेण कुमारदेहात्-शल्यानि निश्चक्रमरक्रमेण । ततः प्रसन्नोऽमरशेखरोऽयं क्षेत्रं निरीक्ष्येति दयाद्रमूचे हाहास्तिकं तारतरोग्ररावं हुई हया हुंकृतिकण्ठकण्ठाः। हाहाहहा वीरवरा वरे(ही)ही नाथहीना विलपन्ति वध्यः ॥३३६॥ है है रणोऽयं सकलोऽपि निन्द्यो धिग् धिग् यतो जीवगणो हतोऽद्य ।। अहो महाद्वेषविशेष एष नरस्तु गच्छेन्नरकं हि येन ॥३३७॥ यतःजं न लहइ संमत्तं लडूण वि (०) यन्न लभते सम्यक्त्वं लब्ध्वाऽपि नवितं कुणइ अमित्तो। नाऽपि तत् करोति अमित्रः। सुरवि सुविराहिउ समत्थो वि (0) सुष्टु अपि सुविराधयितम (१) समर्थोऽपि तो बहुगुणनासाणं (०)"॥ ततो बहुगुणनाशानाम् ॥ १ प्रसूतिः-भाषायां प्रसली-खोबो । २ युगपत् शीघ्रम् । ३ रणे जायमानानां शब्दानां सूचनम् । 50000000000000000000000000000000000 50000000000 ooooooOOOo69 Jain Education national For Private & Personal use only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy