SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ॥ १७७॥ ४ V १२ 00000 00000000000 धूमध्वजोऽथामरशेखरं तं गजस्थितो वीक्ष्य तुरंगमस्थम् । स्वयं स शिश्राय हयं यतोऽत्र क्षत्रव्रतान्नैव चलन्ति धीरः || ३२५ ॥ भटेषु तत्राऽमरशेखरस्य पुरोऽप्यऽतिष्ठत्सु स धूमकेतुः । ससंर्गरः संगरहेतवेऽगान्न स्थातुमिष्टे हि तदा बलिष्ठः ॥ ३२६ ॥ अत्राणि शस्त्राणि समागतानि स्वहेलया ताववहेलयन्तौ । न प्रापतुः पारमरं सतृष्णावभव्य भव्याविव संभवस्यै ॥ ३२७॥ ( ममज्ज भूम्याम् अमरशेखर:- ) उद्विग्नचित्तोऽथ स धूमकेतुर्मुक्त्वा हयं तं गदया जघान । तुरंगयुक्तोऽमरशेखर स्तद् ममज्ज भूभ्यामिह जानुमानः ॥ ३२८ ॥ ततोऽनुभूय क्षणमेष मूर्छा पादौ समाकृष्य पुनः सचित्तः । तदा गदामात्मकरे : गृहीत्वाऽवचूर्णयामास शिरांसि शत्रोः ॥ ३२९ ॥ यावन्ति खण्डानि कुमारराजश्वकार शत्रोः शिरसां रयेण । Jain Education International तावन्ति वर्षन्ति शरावलीभिजतानि रूपाणि तु धूमकेतोः ॥ ३३० ॥ तदा कुमारोऽपि वसन्तसेनस्तृणं गृहीत्वा धरणेन्द्रदत्तम् । शत्रोः शरीराणि शरैविनीले विव्याध स व्याधवदेवृन्दम् ॥३३१॥ अवान्तरे दूरगतः सुरेन्द्र- दत्तस्त्वजानंस्तनयं स्वकीयम् । १ संगरसहितः । २ युद्धहेतवे । ३ संसारस्य । ४ हरिणवृन्दम् । For Private & Personal Use Only 000000000 चरित् सर्ग: ५ HRAH
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy