________________
॥ १७७॥
४
V
१२
00000 00000000000
धूमध्वजोऽथामरशेखरं तं गजस्थितो वीक्ष्य तुरंगमस्थम् ।
स्वयं स शिश्राय हयं यतोऽत्र क्षत्रव्रतान्नैव चलन्ति धीरः || ३२५ ॥ भटेषु तत्राऽमरशेखरस्य पुरोऽप्यऽतिष्ठत्सु स धूमकेतुः ।
ससंर्गरः संगरहेतवेऽगान्न स्थातुमिष्टे हि तदा बलिष्ठः ॥ ३२६ ॥
अत्राणि शस्त्राणि समागतानि स्वहेलया ताववहेलयन्तौ ।
न प्रापतुः पारमरं सतृष्णावभव्य भव्याविव संभवस्यै ॥ ३२७॥ ( ममज्ज भूम्याम् अमरशेखर:- ) उद्विग्नचित्तोऽथ स धूमकेतुर्मुक्त्वा हयं तं गदया जघान । तुरंगयुक्तोऽमरशेखर स्तद् ममज्ज भूभ्यामिह जानुमानः ॥ ३२८ ॥
ततोऽनुभूय क्षणमेष मूर्छा पादौ समाकृष्य पुनः सचित्तः ।
तदा गदामात्मकरे : गृहीत्वाऽवचूर्णयामास शिरांसि शत्रोः ॥ ३२९ ॥
यावन्ति खण्डानि कुमारराजश्वकार शत्रोः शिरसां रयेण ।
Jain Education International
तावन्ति वर्षन्ति शरावलीभिजतानि रूपाणि तु धूमकेतोः ॥ ३३० ॥
तदा कुमारोऽपि वसन्तसेनस्तृणं गृहीत्वा धरणेन्द्रदत्तम् । शत्रोः शरीराणि शरैविनीले विव्याध स व्याधवदेवृन्दम् ॥३३१॥ अवान्तरे दूरगतः सुरेन्द्र- दत्तस्त्वजानंस्तनयं स्वकीयम् ।
१ संगरसहितः । २ युद्धहेतवे । ३ संसारस्य । ४ हरिणवृन्दम् ।
For Private & Personal Use Only
000000000
चरित् सर्ग: ५
HRAH