SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ हरीक १७६॥ 00000000000000000000000000000000000000000000 नध्वजोऽसौ तरवारिहीन-हस्तोऽप्युपान्ते समुपेत्य तत्र । चन्द्रावतंसं गगनेऽतिदूरं चिक्षेप साक्षेपभुजो जवेन ॥३१७॥ रत्नध्वजभ्रातृभिरुन्निषक्तैः क्षणं पृषक्तः स तु लेखितः खे । आविष्टचित्तो मणिचूलपुत्रोऽधाविष्ट तं शत्रुमथो निहन्तुम् ॥६१८॥ (निहतो रत्नध्वजः-) रत्नध्वजं तं च निहत्य शक्या सोऽघातयत् तत्सहजान् स्ववीरैः । रणं जगाहे रिपुमल्लपुत्रैर्वज्रायुधस्तैः सुभटैर्युतोऽयम् ॥३१९॥ ततः सुतं स्वाङ्गजपञ्चशत्या युतं हतं धूमनृपो निशम्य । सुरेन्द्रदत्तादिनरेन्द्रयुक्तश्चचाल कालप्रतिमो रिपूणाम् ॥३२०।। ततश्चचलत चलत सर्वे सत्वरं भो नरेन्द्राः ! ष्टलंत ष्टलत मा मा भो भटाः ! शुद्धवंशाः!। हत हतमरिन्दं सर्वमेवाऽधुनेति प्रवदति चलितेऽस्मिन् चुक्षुभे शत्रुपक्षः ॥३२१॥ गजै रथास्तैस्तुरगा अमीभिः पदातयो व्याकुलिता निपेतुः ।, अतश्च धूमध्वजपार्श्ववर्ति-वीरैः शरान्धं तमसं वितेने ॥३२२॥ प्रभज्यमानं रिपुभिः स्वसैन्यं सर्व विलोक्याऽमरशेखरोऽसौ । उत्तालफालप्रवणाश्वसंस्थश्चचाल सुलाध्यभटान् समग्रान् ॥३२३॥ अनेकवीरैः सहित तमेक-चित्तं विलोक्याऽमरशेखरं ते। तस्थुन युध्धे रिपयो मनस्थे श्रीवीतरामे. हि यथा तमांसि ॥२४॥ FE 1000000000000000000000000000000000000000000000 १ बाणः । २ भाषायामा टळो न टळो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy