________________
हरीक
१७६॥
00000000000000000000000000000000000000000000
नध्वजोऽसौ तरवारिहीन-हस्तोऽप्युपान्ते समुपेत्य तत्र ।
चन्द्रावतंसं गगनेऽतिदूरं चिक्षेप साक्षेपभुजो जवेन ॥३१७॥ रत्नध्वजभ्रातृभिरुन्निषक्तैः क्षणं पृषक्तः स तु लेखितः खे ।
आविष्टचित्तो मणिचूलपुत्रोऽधाविष्ट तं शत्रुमथो निहन्तुम् ॥६१८॥ (निहतो रत्नध्वजः-) रत्नध्वजं तं च निहत्य शक्या सोऽघातयत् तत्सहजान् स्ववीरैः ।
रणं जगाहे रिपुमल्लपुत्रैर्वज्रायुधस्तैः सुभटैर्युतोऽयम् ॥३१९॥ ततः सुतं स्वाङ्गजपञ्चशत्या युतं हतं धूमनृपो निशम्य ।
सुरेन्द्रदत्तादिनरेन्द्रयुक्तश्चचाल कालप्रतिमो रिपूणाम् ॥३२०।। ततश्चचलत चलत सर्वे सत्वरं भो नरेन्द्राः ! ष्टलंत ष्टलत मा मा भो भटाः ! शुद्धवंशाः!।
हत हतमरिन्दं सर्वमेवाऽधुनेति प्रवदति चलितेऽस्मिन् चुक्षुभे शत्रुपक्षः ॥३२१॥ गजै रथास्तैस्तुरगा अमीभिः पदातयो व्याकुलिता निपेतुः ।,
अतश्च धूमध्वजपार्श्ववर्ति-वीरैः शरान्धं तमसं वितेने ॥३२२॥ प्रभज्यमानं रिपुभिः स्वसैन्यं सर्व विलोक्याऽमरशेखरोऽसौ ।
उत्तालफालप्रवणाश्वसंस्थश्चचाल सुलाध्यभटान् समग्रान् ॥३२३॥ अनेकवीरैः सहित तमेक-चित्तं विलोक्याऽमरशेखरं ते।
तस्थुन युध्धे रिपयो मनस्थे श्रीवीतरामे. हि यथा तमांसि ॥२४॥
FE 1000000000000000000000000000000000000000000000
१ बाणः । २ भाषायामा टळो न टळो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org