________________
प्रहरीका
चरित्र.
॥१७५||
सर्ग:-५
000000000000000000000
0000000000000000000000000000000000000000000000
महेन्द्रराजं निहतं निशम्य स पद्मभूपोऽथ मुमोच बाणम् ।
काण्डेन विद्धः किल तेन कालोऽकाण्डेऽपि जातः सकलोऽपि नीलः॥३०॥ (कालं गतः कालमुख:-) विषेण विद्धं तमवेक्ष्य कोलमुखं गतं कालमुखं जवेन ।
क्रुद्धो दधावे मणिचूलवीरः शस्त्रैस्तथाऽस्त्रैः सहितोऽहितं तम् ॥३१०॥ स पद्मभूपोऽथ मुमोच बाणं तमोभृतं विश्वमतो बभूव ।
शरं स वीरस्तु विमुच्य भानु-शतैररेः सैन्यमतापयच्च ॥३११॥ (पद्मराजो हतः-) मुक्त्वा शरं पद्मनृपो हिमेन प्रकम्पयामास तनूं रिपूणाम् ।
वीरस्तदैवाऽग्निशरेण भस्मीचकार पनं सविकारचित्तम् ॥३१२॥ निहत्य पद्मं मणिचूलवीरश्चचाल यावद् विकरालमूर्तिः ।।
रत्नध्वजेनाऽऽशु शरेण तावत् त्रिंशद्गजेन्द्रैः सहितो हतोऽयम् ॥३१॥ (हतो मणिचूलधी:-) चन्द्रावतंसो मणिचूलवीरं हतं विलोक्याऽनवलोक्यरूपः।।
- रत्नध्वजं तत्र महाभुजं तं योधः स्फुरत्क्रोधयुतो रुरोध ॥३१॥ चन्द्रावतंसोऽथ शरद्वयेन चिच्छेद कणौँ युगपत् तदीयौ।।
उवाच रत्नध्वजमेष गच्छ जीव स्वकीत्य हि मयाऽसि मुक्तः ॥३१५॥ सटोपकोपः स्फुटखेटकेन खड्गेन युक्तः स हयं विमुच्य ।
यावद् दधावेऽथ तदाऽसिमस्य चन्द्रावतंसः शकलीचकोर ॥३१६॥ १ असमयेऽपि । २ नील:-रक्तराहितः-मृतः। ३ कालमुखं मरणम् । ४ अहितः शत्रुः । ५ किरणशतैः । एतत् शरं तापकरम् । ६ एतद् अब हिमकरम् । ७ एतत् शरं दाहकम्-अयन्ते हि महाभारते अग्न्यस्त्रादीनि शस्त्राणि । ८ दुर्घष्यत्वेन न द्रष्टुं शक्यं रूपं यस्य । ९ खण्डं चकार ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org.