________________
पुण्डरीक
OpOO0000000000000000000000000000000000OMMOOR
क्षत्रियाः श्रीजिनमर्चयित्वा ययाचिरे प्राञ्जलयः प्रणम्य ।
al चरित्र अनं व्रतं क्षत्रमखण्डमस्तु परत्र भक्तिस्त्वयि वीतराग ! ॥३०१॥
8. सर्गः-५ ( भार्या-भगिनी-जननीभिः कृतमाङ्गलिक्या भटा:-) भार्याभिरेके भगिनीभिरेके वृद्धाभिरेके जननीभिरेके।
वीराः प्रचेलुः कृतमाङ्गलिक्या हर्षप्रकर्षादति दुष्पवर्षात् ॥३०२॥ ( युद्धसमारम्भः-) षष्ठ्यो तिथौ मङ्गलवासरेऽथ रणार्थवाद्येषु घनं रणत्सु।
त्रुटत्सु लोहेष्वपि कण्टकेषु नत्वा नृपं तेऽभिरिपु प्रचेलुः ॥३०३॥ रथी रथेशं हर्यिन हयेशः पत्तिः पदातिं सगजं गजस्थः।
धन्वी धनुष्मन्तमथो जगाम स्पर्धाप्रवृडे प्रबलेऽत्र युद्धे इत्थं रणेऽस्मिन् रिपुमल्लयोधैः क्रोधोद्धतैरिगणोऽगॅणोऽपि।
व्यावर्तितः शैवलिनीजलौघो वृद्धोपि वार्धरिव दुस्तरङ्गः ॥३०५॥ सैन्यं सदैन्यं स निजं निरीक्ष्य महेन्द्रराजोऽभिरिपूनियाय ।
__ मत्वा तमप्युत्थितमत्र कालवक्त्रस्तमागाद् रिपुमल्लपुत्रः॥३०६॥ शरान् दक्षतया क्षिपन्तो खड्गेन खड्गं परिखण्डयन्तौ।
परस्परं युद्धमरं चिरं तौ प्रचक्रतुर्विश्वमनो हरन्तौ ॥३०७॥ ( हतो महेन्द्रराजः- ) स मल्लवत्फुल्लभुजोऽतिधैर्याद् महेन्द्रराजं च रणे गृहीत्वा ।
कूष्माण्डवनिष्ठुरभूमिपीठे प्रास्फोटयत्कालमुखोऽतिकालः ॥३०८॥ १ रथारोही । २ अश्वारोहिणम् । ३ गजारो.हणम् । ४ धनुर्धरः । ५ गणनं गणः-संख्या-असंख्यः-अगणः । ६ इयाय । ७ कूष्माण्डम्-कोळं।
0000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org