________________
तुण्डरीक
परिक्ष संगः-५
१७३॥
500000000000000000000000000000000
(सेनां गरुडाकारां विधाय आभिययो रिपुमालराज:-) दूतस्य वाक्येन किलोऽष्टविंश-अक्षौहिणीभिः सहितं रि स्वम् ।
घूमध्वजं तं रिपुमल्लराजोऽभ्यायान्तमाकर्ण्य बभूव सजः ॥२९३।। स्थानेऽथ चञ्चोमणिचूलवीरं स्वकं सुतं कालमुखाभिधं च ।
- अक्षौहिणीपञ्चकयुक्तमेष मुमोच संकोचकृते रिपूणाम् ॥२९४॥ चन्द्रावतंसं किल दक्षिणाले द्वितीयपक्षेऽमरशेखर च।
अक्षौहिणीनां सहितं चतुष्केणैकैकशोऽस्थापयदेष राजा ॥२९५॥ संमितः पञ्चसहस्रहस्तिस्थितै टैर्विशतिभूमिपैश्च ।
युक्तः स्वयं पक्षयुगान्तराले तस्थौ सुसज्जो विधृतातपत्रः ॥२९६॥ अक्षौहिणीभिस्तिमृभिः समेतं वज्रायुधाख्यं मणिचूलपुत्रम् ।
जिनार्चनातुष्ठसुरेन्द्रदत्त-शक्त्यायुधं सोऽथ मुमोच पुच्छे ॥२९७॥ विरूथिनीमेष रिपुप्रमाथी विधाय सी गरुडस्य मृा।
चचाल मन्दं रिपुवंशकन्दं प्रोन्मूलनेच्छुपियन्नृपः सः ॥२९८॥ अनीकयोोजनपञ्चकेन तयोस्ततः संस्थितयोर्नपो तौ।
संशोधयामासतुरुत्सुको तत् क्षेत्रं रणायोत्कटधैर्यधुयौं ॥३९९॥ ( सुभटानां सत्कार:-) दिनत्रयं सन्ययुगेऽपि सर्व-पोधा-ऽऽयुधानां पुरतः प्रमोदात।
महोत्सवं भोजनिकां विधाय सच्चक्रतुस्तौ सुभटानरेन्द्रौ ॥३०॥ १ चम्चुः-भाषायाम-चाच । २ कवचितः । ३ सेनाम् । ४ मिन्यं गरव्यूहे योजितम्-गुरुहाकारेण प्रथितम् । ५ द्विपो-हस्ती । ६ सैन्ययोः । ७ युगं द्वयम्
2000000000000000000000000000000
00000
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org