SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-५ पुण्डरीक-8 संधानसंधी न हि मेऽस्ति चित्ते चित् तेऽस्ति तन्मेऽहियुगं नम त्वम् । रे दूत ! गत्वा कथयेति तस्य पुर: पुरं प्रेतवतेथियासोः ॥२८॥ ॥१७२॥ ( दूतविसर्जनम्- ) प्रसह्य दूतं स नृपोऽसह्य-शौर्यो विसृज्य स्वमहीमहेन्द्रैः ।। युक्तोऽचलच्चारुचमूसमूह-श्चमूरवरतरं स शूरः ॥२८७॥ एवं भुवं कांचिदपि व्यतीत्य धूमध्वजेन क्षितिपेन सर्वा। सेना रसेनाऽर्गलितेनं तेन चक्रेऽथ चक्रेणं समानरूपा ॥२८८॥ तथाहि(सेनां चक्राकारी विधाय चचाल धूमकेतुः-) अष्टाभिरक्षौहिणिकाभिरष्टावरानरित्रासकृते चकार । मुखेषु तेषां परितस्तथाऽष्टौ स्पष्टौजसो भूमिपतीन् मुमोच ॥२८९॥ अक्षौहिणीदश नेमिरूपा धूमध्वजस्तत् परितो न्यधत्त । अक्षौहिणीभिः स्वयमष्टभिश्च युक्तस्ततो नाभिमभिस्थितोऽसौ ॥२९॥ समग्रसैन्यस्य पुरः प्रयाणे न्यवीविशत् पद्मनृपं महेन्द्रम् ।। रत्नध्वजं स्वाङ्गजपञ्चशत्या वामेऽमुचद् दक्षिणतोऽथ शूरम् ॥२९१॥ | सहोदरं स्वं शिबिरस्य पाष्णौँ भूपोऽमुचद् मेघरथाऽभिधानम् । इत्थं समग्रं स विधाय सैन्यं चचाल शत्रूनभि धूमकेतुः ॥२९२॥ १ संधिकरणप्रतिज्ञा। २ 'चेत्' अर्थे ' चित् । ३ प्रेतपतिपुरं-यमपुरम् । ४ अध्यशौर्यः । ५ चमूरवेण क्रूरतरम् (रवः शब्दः) ६ शत्रुरोधाय अर्गल इव जातेन-भाषायाम्-आगळियो-अर्गलः । ७ चक्रेण समानरूपा-चक्राकारा । ८ अष्टौ अरान्-सैन्यस्य चक्रव्यूहरचने अराणामाकारेण सैन्ययोजना जायते । ९ पाणि:-भाषायाम-पानी (पगनी) SONAXON XXOO OOOOOOOẢNG ONONONOKONONOKONO 8॥१७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy