________________
प्रहरी
॥१७॥
म
99 SooooooooooooOoooooooooooooooo
(दूतस्य शिक्षा-) श्रुत्वेत्यमात्यस्य वचः स्वसैन्यं संस्थाप्य दूतस्य ददो स शिक्षाम् ।
भोः ! प्रोद्धतैरेव वचोभिरेनं युद्धोद्यतं त्वं कुरु न प्रशान्तैः ॥२७९॥ (दूतवाणी-) ततः स दूतो जवतोऽभ्युपेत्य धूमध्वजं वाचमुवाच वाग्मी।
हितं सुनीत्या सहितं मितं मे वचः शृणु त्वं नृप ! सावधानः ॥२८०॥ यद् भूपविद्यावलये त्वयाऽस्य सुतो हृतो यच्च विवाहमध्ये ।
पद्मः कुमायौं विचकार विघ्नं तेन प्रकोपाकुलितोऽरिमल्लः ॥२८॥ सर्वाभिसारेण रसाधिपस्त्वां सरेन्नरं सारभृतः प्रधानैः ।
क्रुद्धोऽपि रुद्धोऽस्ति तव प्रबोध-हेतोस्ततोऽस्मि प्रहितो हिताय ॥२८२॥ ( राज बभाषे-) विचार्य तत् त्वं निजसौख्यतत्त्वं संधानमाधाय समाधिनैधि ।
श्रुत्वेति दूतस्य वचः स राजा भुजं निजं प्रेक्ष्य बलाद् बभाषे ॥२८३॥ (कनकस्य जिहवा-) कण्डूलदोर्मूलभुजानुकूलं वाक्यं प्रवक्तुः कनकस्य जिह्वा ।
एतस्य दूतस्य तु मन्त्रिराजः! प्रदीयतां मत्पमदेन दानम् ॥२८४|| (दूतसंमुखं वश्यि-) बल्लाच वियोवलये यथाऽस्य सुतो गृहीतोऽद्य तथाऽरिशीर्षः।
स्वशौर्यदेवीपुरतस्तु नालि-केरीफलस्फोटनिकां करिष्ये ॥२८॥
0000000000conoonmooc00000000000000000000000000
१ अर शीघ्रं सरन् । २ समाधिना समाहितो भव । ३ प्रवक्तु तस्य। ४ विद्यामण्डले। ५ देवीपुरतो हि नालिकेरस्फोटो विश्रुतः, अापि स्वशीर्यदेवी पुरतःशत्रुशीर्षनालिकेरस्फोटः । ६ नालिकेरम् । national
For Private & Personal Use Only
8॥१७॥
Jain Education
Qaw.jainelibrary.org