SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रहरी ॥१७॥ म 99 SooooooooooooOoooooooooooooooo (दूतस्य शिक्षा-) श्रुत्वेत्यमात्यस्य वचः स्वसैन्यं संस्थाप्य दूतस्य ददो स शिक्षाम् । भोः ! प्रोद्धतैरेव वचोभिरेनं युद्धोद्यतं त्वं कुरु न प्रशान्तैः ॥२७९॥ (दूतवाणी-) ततः स दूतो जवतोऽभ्युपेत्य धूमध्वजं वाचमुवाच वाग्मी। हितं सुनीत्या सहितं मितं मे वचः शृणु त्वं नृप ! सावधानः ॥२८०॥ यद् भूपविद्यावलये त्वयाऽस्य सुतो हृतो यच्च विवाहमध्ये । पद्मः कुमायौं विचकार विघ्नं तेन प्रकोपाकुलितोऽरिमल्लः ॥२८॥ सर्वाभिसारेण रसाधिपस्त्वां सरेन्नरं सारभृतः प्रधानैः । क्रुद्धोऽपि रुद्धोऽस्ति तव प्रबोध-हेतोस्ततोऽस्मि प्रहितो हिताय ॥२८२॥ ( राज बभाषे-) विचार्य तत् त्वं निजसौख्यतत्त्वं संधानमाधाय समाधिनैधि । श्रुत्वेति दूतस्य वचः स राजा भुजं निजं प्रेक्ष्य बलाद् बभाषे ॥२८३॥ (कनकस्य जिहवा-) कण्डूलदोर्मूलभुजानुकूलं वाक्यं प्रवक्तुः कनकस्य जिह्वा । एतस्य दूतस्य तु मन्त्रिराजः! प्रदीयतां मत्पमदेन दानम् ॥२८४|| (दूतसंमुखं वश्यि-) बल्लाच वियोवलये यथाऽस्य सुतो गृहीतोऽद्य तथाऽरिशीर्षः। स्वशौर्यदेवीपुरतस्तु नालि-केरीफलस्फोटनिकां करिष्ये ॥२८॥ 0000000000conoonmooc00000000000000000000000000 १ अर शीघ्रं सरन् । २ समाधिना समाहितो भव । ३ प्रवक्तु तस्य। ४ विद्यामण्डले। ५ देवीपुरतो हि नालिकेरस्फोटो विश्रुतः, अापि स्वशीर्यदेवी पुरतःशत्रुशीर्षनालिकेरस्फोटः । ६ नालिकेरम् । national For Private & Personal Use Only 8॥१७॥ Jain Education Qaw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy