SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 अक्षौहिणीभिर्नवनिर्मितं तद् बभूव सैन्यं रिपुदैन्यदायि ॥२७१॥ चरित्रम्. भेरीभा ङ्कारभारैः सुरपतिसदने गायतस्तुम्बरोस्तु स्थानं यच्छन् हयानां स्थपुटखुरपुटस्फोटनस्तालदानम्। ॥१७॥ सर्गः-५ कुर्वन् पातालमूले भुजगपतिपुरो नाटके जायमाने सोऽचालीद् दिग्गजेन्द्रानपि हि बधिरयन् प्रौढढक्कादिनादैः॥ 8 ( स्थावर्ती गिरि:-) ततो रथावर्तगिरी ससैन्यं स्थितं नृपस्तं मणिचलवीरम् ।। जगाद शीघ्रं चल भो! यथाऽथ छिनद्मि तं छद्मपरं स्वशत्रुम् ॥२७३॥ ( र राजमृगाको मन्त्री-) मन्त्री ततो राजमृगाङ्कनामा राजानमानम्य तदा जगाद। स्वामिन् ! समाकर्णय नीतियुक्त विज्ञप्तिमेकां सचिवैकचित्तः॥२७४॥ ( नीतिशास्त्रम्-) रागस्थिती तीव्रतरं व्रतं यन्मार्गश्रमे यद् बहुनीरपानम् । यत्कोपतः प्रोद्धतशत्रुयुद्धं तन्नायतावायतसौख्यहेतुः॥२७॥ तथाचरात्रौ स्वनेने विनिमील्य यांनं सिद्धान्तमप्रेक्ष्य तपोविधानम् । शत्रोरनालोक्य बलप्रयाणं नैतत् प्रभो!चारुविचारचारि ॥२७६॥ अन्यच्च(अभ्रगेहम्-) यथाऽभ्रगेहोगतः प्रदीपो वातोपघातेन विनाशमेति। तेजस्वितेजोऽपि तथा प्रशान्तेमध्यस्थितं कोऽपि विहन्ति नैव ॥२७७॥ प्रौढप्रवीरक्षयहेतुयुद्धं नीतो निषिद्ध नृप ! सर्वथैव । तच्चेत् समानादिभिरेति सेवां रम्यं तदा नेत्थमतो रणं स्यात् ॥२७८॥ १ तुम्बरः-देवगायको गन्धर्वः । २ आयतौ भविष्यति । ३ गमनम्। ४ अभ्रगेहम्-अत्रेण रचितं दीपरक्षागेहम्-भाषायाम्-'अबरखनुं फानस'। ५ सामादिभावैः । 0000000000000000000000000000000000 50.0000000000000000000000000000000000000000000 द 18 ॥१७॥ Jain EducatioYlemational For Private & Personal Use Only Www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy