________________
पुण्डरीक-8
अक्षौहिणीभिर्नवनिर्मितं तद् बभूव सैन्यं रिपुदैन्यदायि ॥२७१॥ चरित्रम्. भेरीभा ङ्कारभारैः सुरपतिसदने गायतस्तुम्बरोस्तु स्थानं यच्छन् हयानां स्थपुटखुरपुटस्फोटनस्तालदानम्। ॥१७॥
सर्गः-५ कुर्वन् पातालमूले भुजगपतिपुरो नाटके जायमाने सोऽचालीद् दिग्गजेन्द्रानपि हि बधिरयन् प्रौढढक्कादिनादैः॥ 8 ( स्थावर्ती गिरि:-) ततो रथावर्तगिरी ससैन्यं स्थितं नृपस्तं मणिचलवीरम् ।।
जगाद शीघ्रं चल भो! यथाऽथ छिनद्मि तं छद्मपरं स्वशत्रुम् ॥२७३॥ ( र राजमृगाको मन्त्री-) मन्त्री ततो राजमृगाङ्कनामा राजानमानम्य तदा जगाद।
स्वामिन् ! समाकर्णय नीतियुक्त विज्ञप्तिमेकां सचिवैकचित्तः॥२७४॥ ( नीतिशास्त्रम्-) रागस्थिती तीव्रतरं व्रतं यन्मार्गश्रमे यद् बहुनीरपानम् ।
यत्कोपतः प्रोद्धतशत्रुयुद्धं तन्नायतावायतसौख्यहेतुः॥२७॥ तथाचरात्रौ स्वनेने विनिमील्य यांनं सिद्धान्तमप्रेक्ष्य तपोविधानम् ।
शत्रोरनालोक्य बलप्रयाणं नैतत् प्रभो!चारुविचारचारि ॥२७६॥ अन्यच्च(अभ्रगेहम्-) यथाऽभ्रगेहोगतः प्रदीपो वातोपघातेन विनाशमेति।
तेजस्वितेजोऽपि तथा प्रशान्तेमध्यस्थितं कोऽपि विहन्ति नैव ॥२७७॥ प्रौढप्रवीरक्षयहेतुयुद्धं नीतो निषिद्ध नृप ! सर्वथैव ।
तच्चेत् समानादिभिरेति सेवां रम्यं तदा नेत्थमतो रणं स्यात् ॥२७८॥ १ तुम्बरः-देवगायको गन्धर्वः । २ आयतौ भविष्यति । ३ गमनम्। ४ अभ्रगेहम्-अत्रेण रचितं दीपरक्षागेहम्-भाषायाम्-'अबरखनुं फानस'। ५ सामादिभावैः ।
0000000000000000000000000000000000
50.0000000000000000000000000000000000000000000
द
18 ॥१७॥
Jain EducatioYlemational
For Private & Personal Use Only
Www.jainelibrary.org