________________
॥१६॥
यस:
saasoooooBOOOOOOOO660000000000000
अपेक्षमाणे मथि मण्डपं ते माला यदा भूपतिपुत्रकण्ठे।
चिक्षेप साक्षेपकटाक्षवीक्ष्या मन्दाक्षक्षाक्षियुगा कुमारी ॥२५७॥ तदा च- स्वस्वामिकोटीरपदप्रहारात् साटोपकोपात् स तु पद्मभूपः ।
प्रायुङ कन्यामरणाय विद्या भूता विचित्ता नु तथाऽभिभूता ॥२५८॥ क्रोधः प्रबोधतरणेरुरुराहुकल्पः कल्पद्रुमप्रतिर्मधर्मविनाशवहिनः ।
स्नेहामृतद्युतितनुक्षयपक्ष एष वयः सतां हि महिमाम्बुरुहे हिमानी ॥२५९॥ तथाचसर्वाचारविचारज्ञः सर्वशास्त्रविशारदः ।
सर्वधर्मानुरक्तोऽपि कोपात् पापं करोत्यहो! ॥२६॥ वसन्तसेनस्य तु हस्तपद्मे तुष्टेन मन्त्रस्मरणाद् मयैव ।
_ न्यधायि नीरं हि सुताङ्गपुष्टिविधायि बन्धुभमदादायि ॥२६१॥ भाग्यात् कुमारस्य वसन्तसेनस्यैकाग्रमन्त्रस्मरणाच तुष्टः ।
पुराऽन्यपुण्यादमुतोऽथ मन्त्रात् सुखं भवेत्र भवेऽन्यथा न ॥२६२॥ (परमेष्ठिमन्त्रप्रभावमहिमा-) कल्याणसंततिवनीनवनीरवाहं सोभाग्यवल्लिघनपल्लवपुष्पकालम् ।
आलानमाश्रयकृते जलघेः सुतायाः भव्या मुवि स्मरत भोः ! परमेष्टिमन्त्रम् ॥२६३॥ (सुरो गतः-) एवं वचस्तस्य नरेश्वराद्याः श्रुत्वा मनोहत्य पपुः प्रमोदम् ।
१ उरुराहुः-महाराहुः । २ कल्पद्रुमसमानधर्मविनाशने अग्निः । ३ अमृतधुतिश्चन्दः। क्षपक्षः कृष्णपक्षः। ४ कमलनाशने हिमरूपः कोमः । | ५ वनी मरण्यम । ६ जलधेः सुखाया सक्म्याः आकानस्तम्भरूपः । ७ आकण्ठम् ।
రాంచింగార00000రమయు 2000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org