SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ यस: saasoooooBOOOOOOOO660000000000000 अपेक्षमाणे मथि मण्डपं ते माला यदा भूपतिपुत्रकण्ठे। चिक्षेप साक्षेपकटाक्षवीक्ष्या मन्दाक्षक्षाक्षियुगा कुमारी ॥२५७॥ तदा च- स्वस्वामिकोटीरपदप्रहारात् साटोपकोपात् स तु पद्मभूपः । प्रायुङ कन्यामरणाय विद्या भूता विचित्ता नु तथाऽभिभूता ॥२५८॥ क्रोधः प्रबोधतरणेरुरुराहुकल्पः कल्पद्रुमप्रतिर्मधर्मविनाशवहिनः । स्नेहामृतद्युतितनुक्षयपक्ष एष वयः सतां हि महिमाम्बुरुहे हिमानी ॥२५९॥ तथाचसर्वाचारविचारज्ञः सर्वशास्त्रविशारदः । सर्वधर्मानुरक्तोऽपि कोपात् पापं करोत्यहो! ॥२६॥ वसन्तसेनस्य तु हस्तपद्मे तुष्टेन मन्त्रस्मरणाद् मयैव । _ न्यधायि नीरं हि सुताङ्गपुष्टिविधायि बन्धुभमदादायि ॥२६१॥ भाग्यात् कुमारस्य वसन्तसेनस्यैकाग्रमन्त्रस्मरणाच तुष्टः । पुराऽन्यपुण्यादमुतोऽथ मन्त्रात् सुखं भवेत्र भवेऽन्यथा न ॥२६२॥ (परमेष्ठिमन्त्रप्रभावमहिमा-) कल्याणसंततिवनीनवनीरवाहं सोभाग्यवल्लिघनपल्लवपुष्पकालम् । आलानमाश्रयकृते जलघेः सुतायाः भव्या मुवि स्मरत भोः ! परमेष्टिमन्त्रम् ॥२६३॥ (सुरो गतः-) एवं वचस्तस्य नरेश्वराद्याः श्रुत्वा मनोहत्य पपुः प्रमोदम् । १ उरुराहुः-महाराहुः । २ कल्पद्रुमसमानधर्मविनाशने अग्निः । ३ अमृतधुतिश्चन्दः। क्षपक्षः कृष्णपक्षः। ४ कमलनाशने हिमरूपः कोमः । | ५ वनी मरण्यम । ६ जलधेः सुखाया सक्म्याः आकानस्तम्भरूपः । ७ आकण्ठम् । రాంచింగార00000రమయు 2000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy