________________
पुण्डरीक
॥१६७॥
सर्गः-५
४
500000000000000000000000000000000000000000000000
___ (वरुणः---) दिने चतुर्थेऽभ्युदिते दिनेश-निमदीपप्रतिदीसदेहः ।
फणीभिरोजस्विमणीगणाभिरुयोतयन् सप्तभिरम्बरान्तः ॥२४९॥ (वरं तृणु- ) महोज्ज्वलाभ्यां चलकुण्डलाभ्यां मेरुं जयन् निर्मलपुष्पदन्तम् । .
वरं वृणु त्वं नृपनन्दनेति वदन पुरोऽभूद् वरुणोऽरुणेन्द्रः ॥२५॥ देवेश्वरं सोऽमरशेखरोऽथ निरीक्ष्य नत्वाऽऽह सह स्मितेन ।
ज्ञानेन जानन् अपि पन्नगेन्द्र ! मां पृच्छसि त्वं हृदयस्य तत्त्वम् ।।२५१॥४ (दत्तो निषङ्गः-) क्षणं स्थिरीभूय भुजंगमेन्द्रः प्रदर्शयामाम निषङ्गयुग्मम् ।
एकस्तयोः कृष्णतः शरैस्तु पूर्णी द्वितीयश्च सुवर्णवणः ॥२५२॥ तं श्यामबाणं किल वामहस्ते द्वितीयमेतस्य करे द्वितीये ।
समय॑ हर्षाद् उपकर्णमेत्य प्रभावमाह स्म मुदे तदीयम् ॥२३॥ (रिपुमहो देवं पप्रच्छ-) वतंसयित्वा स्वकरी सुरेन्द्र पप्रच्छ नत्वा रिपुमल्लराजः।
मृच्छा किमेषा मम पुत्रिकायाः केनाम्बु दत्तं च वसन्तहस्ते ॥२५४॥ कृत्वा प्रसादं सुरराज! सर्व संदेहमुच्छिन्धि मदीयमेनम् ।
सूर्योदये यस्य विलोचनान्ध्यं नो याति तद् यातु कथं हि तस्य ॥२५॥ (सुरः प्रतिवक्ति-) स स्पष्टमाचष्ट सुरोऽथ तुष्टः राजन् ! समाकर्णय दत्तकर्णः।
___आनायितं चापमिदं यदाऽत्र तदागतः कौतुकतस्ततोऽहम् ॥२५६॥ १ दिनेशः सूर्यः । २ पुष्पदन्तो दिग्गजविशेषः ।
॥१६॥
00000000000000000000000000000OOOcto000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org