________________
सर्गः-५
पुण्डरीक-दृते गदित्वा विरतेऽथ राजा कालुष्ययुक्तोऽप्यवदत् प्रयत्नम् । ॥१६५||
तारोधिराजोऽपि सुलक्ष्यलक्ष्मा चन्द्रातपं मुञ्चति निर्मलं हि ॥२३॥ (राज्ञः प्रतिवचः-) हे दूत ! वाक्यं शृणु यत् स धूम-ध्वजः पुरा मैत्र्यवशात् सुतां मे ।
प्रयाचते तद् घटते सतां हि याचाऽपि नो बन्धुषु लाघवाय ॥२३५॥ किन्तु, दिव्यप्रभं चानवलोक्यमन्यैश्चापं समारोप्य मुदं ददौ यः।
वृतो बरोऽयं सुतयेति कीर्ति श्रुत्वाऽपि मामर्थयतीत्ययुक्तम् ॥२३६॥ एवं स भूपः कपटस्य कूपः समीहते यत् तदसौ करोतु ।
अहं स्थितोऽस्मि प्रतिकर्तुमेनं रोगं रडं वैद्य इव प्रविद्यः ॥२३७॥ इत्थं मृदस्पष्टगिराऽतियुष्टा धैर्याद् विसृष्टः स ययौ च शिष्टः ।
ज्ञात्वा रिपुं तं रिपुमल्लराज आजूहवत् स्वमणिचूलवीरम् ॥२३८॥ (सेनासंनाहः, अभिप्रयाणं च-) तत्राऽऽगतं प्राञ्जलिमयसंस्थं जगाद राजा मणिचूलवीरम् ।
अक्षौहिणीसप्तकसंख्यसैन्ययुक्तोऽरिमार्गार्धमभिप्रयाहि ॥२३९॥ ने दिने त्वं कुशल! स्वरूपं प्रस्थापयेथा इति राजवाक्यात् ।
प्रमाणमादेश इति प्रणत्य जगाम सैन्यैः सहितः स तत्र ॥२४॥ (विचाहमहः-) प्रमोदपीयूषपयोधिमग्ने जने समग्रेऽप्यथ रम्यलग्ने।
व्यवाहयद् भाग्यवरैरहीमः सता कुमारेण स महीने ॥२४॥ ः। मित्रतावशात् ।। न गम्बते। इनः स्वामी-महीन:-महिपतिः ।
బంగార0000000acccccc00000000000000000000
0000000000000000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.