________________
मरीक
baoooooooooooooooooooooooooooOooooooooooo
भूपं त्वमाकारय यत् स्वमित्र-वर्ग सुपृच्छन्च क्रियते हि कार्यम् ॥२२६॥ || 18 वाक्यं प्रभो! ते प्रहितेऽथ दते दतियक्तं यदि वक्ति वैरी ।
___ स्वामिन् । तदाऽमुं त्वभिषेणयेस्त्वं तदूर्ध्वकिपाकर्फलं हि तस्य ॥२२॥ ( दूतं विससर्ज-) नीतिमणीतं सचिवस्य वाक्यं श्रुत्वाऽऽजुहावाऽथ सुरेन्द्रदत्तम् ।
कन्या प्रयाच्येति निसृष्टवाचं दूतं प्राचं विससर्ज तस्मिन् ॥२२८॥ गत्वा स दूतो रिपुमल्लभूपं निबन्धतो बन्धुजनोपकृत्यै ।
निदेशयन्तं च निजांस्तनूजान सिंहासनस्थं निजगाद गाढम् ॥२२९॥ तथाहि- (दृतवाणी- ) विद्यान्यवैताख्यनरेन्द्रनाथः श्रीधूमकेतू रिपुधूमकेतुः।
वितन्य सौजन्यभरं स्वचित्ते स्वां वक्ति मद्वक्त्रवचोभिरेवम् ॥२३०॥ रत्नध्वजाय प्रथमाङ्गजाय निजाय वजार्यतसभुजाय ।
हर्षात् कुमारी स.तु याचते ते स्वाजन्यतः प्रीतिरुपैतु वृद्धिम् ॥२३१॥ धनुःप्रतिज्ञा ननु का ध्येयं भञ्जन्ति लोका हि वनेऽपि वंशान् ।
एतत्सुताय स्वसुतां प्रदाय सहायमेनं तु पहाण धीमान् ॥२३२॥ तपेच्छसि त्वं यदि राज्यमार्य ! विचार्य तत् कार्यमिदं कुरुष्व ।
___ यतो महभिः सह कोपरोपः सोपप्लवं जीवितमातनोति ॥२३॥ सेनाम् अभिमुखं नय-आक्रमणं कुरु। २ पवात-तस्य पुनस्य किंपाकफलबत फलम् । ३ वाचाटम्। ४ बज्रवत् रही भायतो च मुजी यस्य । ५ स्वजनभावतः। भाषायाम-बांसडा ।
00000000000000000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.