SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ चरित्र ॥१६३॥ ४ सर्गः-५ पुण्डरीक स्वयंवराऽऽयातमहीमहेन्द्रान् सत्कर्ममारम्भयदुचचित्तः ॥२१८॥ (धूमध्वजसुतस्य द्वेषः-) धूमध्वजस्याऽथ सुतोऽद्भुतीजाः पराभवोद्भूतविषादनुन्नः। देहाऽपटुत्वं व्यपदिश्य वेगावगाम सक्रोधविरोधधाम ॥२१९॥ बुद्धिं विपर्यास्य निजेश्वरस्य पुनः पुनविग्रहमूलहेतू। तो द्वेष-रागाविव पन-सूरौ प्रचेलतुस्तेन समं ससैन्यौ ॥२२०॥ अथोत्तरश्रेणिपतिः स धूमध्वजोऽङ्गजं वीक्ष्य निजं सचिन्तम् । पप्रच्छ पद्मं नृपमेष वत्सः किं स्वस्थचित्तो न तथाविधोऽय ॥२२॥ ४ श्रीपद्मराजस्य मुखेन सर्व पुत्रापमानं स निशम्य सम्यक ।। उवाच धीमान सुत ! मा स्म कार्षीविषांऽदनोग्रं हि विषादमन्तः ॥२२२॥ यतः- यथा ते कोटीरप्रकटमणिकोटीरिततमाः परिक्षिप्तः पादेन तु नृपकुमार्या मदवशात । तथाऽहं खण्डाग्रत्रुटितरिपुमूर्धाधंगलित-स्फुटद्दन्तश्रेणिं रणभुवि निधास्येऽश्वचरणैः ॥२२३॥ निख्रिशवाचा सभयमिव भवत्कम्पनिस्त्रिंशदण्डं नीत्वा विद्याधरेन्द्रोऽतुलवलकलितो विद्ययोन्मेषमात्रा 18. विसामोदामचक्रर्यततनुरतनुक्रोधतः षष्टिसंख्ये-रुद्दण्डैर्बाहृदण्डैरदिशरिपरिबासनाय प्रयाणम् ॥२२४॥ (पुष्पावचूलः सचिव:-) पुष्पावचूलः सचिवस्तदैवाऽवद् ददन्नीतिमती मर्ति च । समील्य भूपान् प्रथम स्वसैन्ये दूतस्ततः प्रेष्यत एव राजन् ! ॥२२॥ (मित्रपाहानम्-) तथा महाराज! निज वयस्यं लक्ष्मीपुरेशं हि मुरेन्द्रदत्तम । १ अकारान्तोऽपि कर्मशब्दो ज्ञायते । २ निषभक्षणादपि उपम् । ३ ‘भवत् '-शतृप्रत्ययान्तं भू-भातोः । 20.0000000000000000000000000000000 20000000000000000000000000000 000000000000000000 Jain Education In tional For Private & Personal Use Only XMjainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy