SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 ॥१६२॥ good000000000000000000000000000000000RROdioas अचीकरन म्लानमना नितान्तं शीतोपचारान् प्रचुरान् जवेन ॥२१॥ ( सभाजनो भाविहीनः) मुग्धविदग्धैर्विहितैरुपायैर्न नाशमतिः समियति यावत। ४ सर्गः-५ तदा भृशं म्लानिमवाप भूपः सभाजनोऽभूच्च स भाविहीनः ॥२११॥ ( वसन्तसेनदर्शितो मन्त्रप्रभाव:-) इतो वसन्तो मुनिदत्तमन्त्रं त्रिः सप्तकृत्वों मनसा विचिन्त्य। आनीनयन्नीरभरं तदङ्गाभिषेककृत्यै करसंज्ञयैव ॥२१२॥ 8 पानीयमानीय तदीयहस्ते यावन्नरो निक्षिपतीह कोऽपि। सौगन्ध्यसाराऽद्भुतकान्तिभारा तदाऽम्वुधारा गगनात् पपात ॥२१३॥ ( उत्थिता कुमारी-) सा नीरधाराऽम्बरतो वसन्त-हस्ते ततो भूपसुता शरीरे। संगं करोति स्म तदैव मूळ प्रक्षालितेव प्रययौ जवेन ॥२१४॥ वसन्तसेनश्च सभाजनश्च दिव्योदकस्पर्शत एव कन्याम् । मूर्छामपाकृत्य ससौष्ठवाङ्गीं वीक्ष्येत्यऽचित्रीयत चित्तमध्ये ॥२१५॥ अहेतुवैक्लव्यमिदं किमस्याः कः स स्मरन् मन्त्रमसौ वसन्तः । करेऽम्बरस्थोऽस्य ददौ जलं को नैवं जनैनिश्चलताऽऽपि काऽपि ॥२१६॥ तदा पुनर्मङ्गलशब्दवृन्दं निमिष्य किंचिद् विगुणत्वमाप। . पवित्रचारित्ररतस्य साधोरिवाऽपवादादनु शुद्धभावः ॥२१७॥ (सत्कार:-) अथ प्रमोदाद् रिपुमल्लराजस्ताम्बूल-वस्त्रा-भरणैः प्रधानः। १ अर्तिः नाशं न समियति । ३ निष्प्रमः । ३ प्रापि । ॥१६॥ Oooooooo0oooooooooooooooooooooooooooo मापा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy