________________
पुण्डरीक-8
॥१६२॥
good000000000000000000000000000000000RROdioas
अचीकरन म्लानमना नितान्तं शीतोपचारान् प्रचुरान् जवेन ॥२१॥ ( सभाजनो भाविहीनः) मुग्धविदग्धैर्विहितैरुपायैर्न नाशमतिः समियति यावत।
४ सर्गः-५ तदा भृशं म्लानिमवाप भूपः सभाजनोऽभूच्च स भाविहीनः ॥२११॥ ( वसन्तसेनदर्शितो मन्त्रप्रभाव:-) इतो वसन्तो मुनिदत्तमन्त्रं त्रिः सप्तकृत्वों मनसा विचिन्त्य।
आनीनयन्नीरभरं तदङ्गाभिषेककृत्यै करसंज्ञयैव ॥२१२॥ 8 पानीयमानीय तदीयहस्ते यावन्नरो निक्षिपतीह कोऽपि।
सौगन्ध्यसाराऽद्भुतकान्तिभारा तदाऽम्वुधारा गगनात् पपात ॥२१३॥ ( उत्थिता कुमारी-) सा नीरधाराऽम्बरतो वसन्त-हस्ते ततो भूपसुता शरीरे।
संगं करोति स्म तदैव मूळ प्रक्षालितेव प्रययौ जवेन ॥२१४॥ वसन्तसेनश्च सभाजनश्च दिव्योदकस्पर्शत एव कन्याम् ।
मूर्छामपाकृत्य ससौष्ठवाङ्गीं वीक्ष्येत्यऽचित्रीयत चित्तमध्ये ॥२१५॥ अहेतुवैक्लव्यमिदं किमस्याः कः स स्मरन् मन्त्रमसौ वसन्तः ।
करेऽम्बरस्थोऽस्य ददौ जलं को नैवं जनैनिश्चलताऽऽपि काऽपि ॥२१६॥ तदा पुनर्मङ्गलशब्दवृन्दं निमिष्य किंचिद् विगुणत्वमाप।
. पवित्रचारित्ररतस्य साधोरिवाऽपवादादनु शुद्धभावः ॥२१७॥ (सत्कार:-) अथ प्रमोदाद् रिपुमल्लराजस्ताम्बूल-वस्त्रा-भरणैः प्रधानः। १ अर्तिः नाशं न समियति । ३ निष्प्रमः । ३ प्रापि ।
॥१६॥
Oooooooo0oooooooooooooooooooooooooooo
मापा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org