________________
सर्गः-५
इबरीक- ( रत्नध्वजमौलिपात:-) तदैव देवस्य विपकतोऽस्य मोलेरिलायो विलुलन् स मोलिः ।
. लीलावतीपादतलान्तमेत्य तस्थो मणीभिः प्रहसन्निवोः ॥२०२॥ ॥१६१॥ कन्यां सखी प्रीतिमती वभाषे लीलावति ! त्वत्पदयोनिपत्य।
. कृत्वा प्रसादं कृणु मेऽधिपं त्वं वदनिवेदं मुकुटः पुरोऽस्ति ॥२०॥ ह चातुर्यशालाऽथ विचार्य वाला पदेन चिक्षेप किरीटमेनम् ।
तदेव काक्षेण निरीक्ष्य पञ्चके मनः स्वं दृढकोपर्सेन ॥२०४॥ रत्नध्वजं तं रिपुमल्लराजो दयामयश्चन्दनसेचनायेः ।
विधाप्य चैतन्ययुतं सुवाक्यैः संमान्य चाऽस्थापयदासने तम् ॥२०५॥ ( अमरशेखरसाफल्यम्--) कुमारराजोऽमरशेखरोऽयमक्रौर्यवृत्तिर्दढशौर्यपत्तिः ।
उत्थाय नीत्वा च धनुस्तदाऽनीनमत् तदानीमचलाबलाङ्गः ॥२०६॥ (चालया पुष्पमालाऽऽरोपणम्-) गुणाधिरोपं गुरुदति च कृत्वा स्थितस्याऽस्य मुकर्टकम्बो।
बाला विशालामिह पुष्पमालामारोपयत् कामगजेन्द्रशाला ॥२०८॥ (कुमारी पपात-) यावत् कुमारी वरणस्य मालामारोप्य दूरेऽजनि तावदेव ।
पपात चैतन्यविहीनदेहा कल्लोललोलाम्बुजवल्लरीव ॥२०९॥ आकस्मिकी ग्लानिमवेक्ष्य राजा राजाङ्गजायाः प्रलुठभुजायाः ।
१मस्तकात् । २ इला भूमिः। ३ वक्रदृष्ट्या । ४ स्वकोपगृहं स्वं मन:-चके। ५ नवं चकार । ६ अचलावद बलम् भो यस्य । गुणोऽत्र धनरज्जुः। मुकुटचूडायाम।
000000000000000000000000000000000000000000
0000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
aw.jainelibrary.org