________________
प्रण्टरी
| झल्लत्कृति निर्मलमौलिरत्नैः स्खलत्कृतिं हार-मणीगणैश्च । ,
चरित्रम्. झमत्कृति नूपुरसिञ्जितः साग वितन्वती चापसमीपमाप॥१९५॥ ॥१६॥ तद् दिव्यचापं बहुभक्तियुक्ता संपूज्य पुष्पहरिचन्दनैश्च ।।
सर्ग:-५ ___संवर्ध्य साऽवाप्य मुदं च तस्थौ नीरनिकाच्छन्नमुखी सखीयुक् ॥१९६॥ (प्रतीहारी कन्याग्रहणपणं प्रोवाच-) अस्यां सभायां प्रसरत्प्रभायां प्रौढप्रतीहारिकयैकयाऽथ ।
विस्तार्य हस्तं चतुरं प्रशस्तं प्रोचे वचः प्रोच्चमनुचताख्यं ॥ १९७ ॥ तथाहि- हो। भूमीमहेन्द्रा अतनुनिजतनुज्योतिषा निजितेन्द्रा
हंहो ! धीराश्च वीराः समधिगतरणाम्भोधितीरा भवत्सु। यः कोऽपि क्षत्रियोऽस्ति स्वभुजबलकलाखर्वगर्वस्थवित्तः
चापं प्रारोप्य कन्यां परिणयतु जनि स्वां स धन्यां करोतु (पणपूरणे नृपाणाम् असामर्थ्यम्-) श्रुत्वैवमुत्तस्थुरनेकवीराः स्वश्मश्रुमोहायितशस्तहस्ताः।
एकेऽवलोकेऽपि न तस्य धृष्टास्तत्स्पर्शतः के भुवि संनिघृष्टाः॥ ( उत्थितो रत्नध्वजः, विफलक्ष-) अथोत्तरश्रेणिपधुमकेतु-पुत्रोऽत्र रत्नध्वजसंज्ञकोऽस्ति
सूरेण पद्मन युतस्तु वीर-मानी स मानी बलवानुदस्थात् ॥ २० ॥ तो धनुः सोऽतनुवीर्ययुक्तो यावत् समुत्पाटयति प्रसथ ।
तावद् विचेताश्लर्थसन्धिबन्धः पपात घाताहतवत् पृथिव्याम् ॥ २०१॥ भाषायाम्-मलकार-चळकाट । २ भा० खलकार-खणक र । ३ झमकार । ४ जन्म, जननी वा। ५ एके केचन नृपाः तस्य धनुषः अवलोके 8 दर्शने अपि न पृष्टाः समर्थाः। ६ शिथिलं अयम् ।
18॥१६॥
Ooooooooooooo0ooooooooooooooooooooooOOOốc.
0000000000000000000000000000000000000000000000000
Jain Education Inter
n
al
For Private & Personal Use Only
jainelibrary.org