SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रण्टरी | झल्लत्कृति निर्मलमौलिरत्नैः स्खलत्कृतिं हार-मणीगणैश्च । , चरित्रम्. झमत्कृति नूपुरसिञ्जितः साग वितन्वती चापसमीपमाप॥१९५॥ ॥१६॥ तद् दिव्यचापं बहुभक्तियुक्ता संपूज्य पुष्पहरिचन्दनैश्च ।। सर्ग:-५ ___संवर्ध्य साऽवाप्य मुदं च तस्थौ नीरनिकाच्छन्नमुखी सखीयुक् ॥१९६॥ (प्रतीहारी कन्याग्रहणपणं प्रोवाच-) अस्यां सभायां प्रसरत्प्रभायां प्रौढप्रतीहारिकयैकयाऽथ । विस्तार्य हस्तं चतुरं प्रशस्तं प्रोचे वचः प्रोच्चमनुचताख्यं ॥ १९७ ॥ तथाहि- हो। भूमीमहेन्द्रा अतनुनिजतनुज्योतिषा निजितेन्द्रा हंहो ! धीराश्च वीराः समधिगतरणाम्भोधितीरा भवत्सु। यः कोऽपि क्षत्रियोऽस्ति स्वभुजबलकलाखर्वगर्वस्थवित्तः चापं प्रारोप्य कन्यां परिणयतु जनि स्वां स धन्यां करोतु (पणपूरणे नृपाणाम् असामर्थ्यम्-) श्रुत्वैवमुत्तस्थुरनेकवीराः स्वश्मश्रुमोहायितशस्तहस्ताः। एकेऽवलोकेऽपि न तस्य धृष्टास्तत्स्पर्शतः के भुवि संनिघृष्टाः॥ ( उत्थितो रत्नध्वजः, विफलक्ष-) अथोत्तरश्रेणिपधुमकेतु-पुत्रोऽत्र रत्नध्वजसंज्ञकोऽस्ति सूरेण पद्मन युतस्तु वीर-मानी स मानी बलवानुदस्थात् ॥ २० ॥ तो धनुः सोऽतनुवीर्ययुक्तो यावत् समुत्पाटयति प्रसथ । तावद् विचेताश्लर्थसन्धिबन्धः पपात घाताहतवत् पृथिव्याम् ॥ २०१॥ भाषायाम्-मलकार-चळकाट । २ भा० खलकार-खणक र । ३ झमकार । ४ जन्म, जननी वा। ५ एके केचन नृपाः तस्य धनुषः अवलोके 8 दर्शने अपि न पृष्टाः समर्थाः। ६ शिथिलं अयम् । 18॥१६॥ Ooooooooooooo0ooooooooooooooooooooooOOOốc. 0000000000000000000000000000000000000000000000000 Jain Education Inter n al For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy