________________
पुण्डरीक
परित्रम् ।
Booooocesses 5600000000000000000000000000000dod
(सवपरम ) चंद्रोदये शीततरं दिनेऽपि मुक्तादितं मोहकरं भवेऽपि चित्रप्रदं चातिविचित्ररूपं नेत्रातिथिं मण्डपमेष चक्रे ॥१८७॥8
सर्गः-५ (विद्याधरेन्द्रा:-) यावत् कुमारः स तु मण्डपान्तर्वभूर्ववीक्षां ललितोत्पलाक्षः।
दृष्टान् निविष्ठान कनकासनेषु विद्याधरेन्द्रान मुदितो ददर्श ॥१८८॥ (वसन्तसेनमित्रम् ) पुरः परिक्रम्य स वेत्रिधाचा निर्दिष्टपूर्वे गुरुविष्टैरेऽथ ।
स्पष्टप्रभो राजसुतो निविष्टः स्वकीयमित्रेण सशोभपृष्ठः ॥१९॥ शृङ्गारपीयूषपयोमुचोऽस्य प्राम्भसा श्रीरिपुमल्लहर्षः।
कल्पवद् वृद्धिमगात् तथाऽन्यराज्ञां प्रतापोऽग्निरिवोपशान्तः ॥१९१॥ ( संगीतम्-) इतो मृदङ्गध्वनिमन्द्रसान्द्रमुन्निद्रनीरन्ध्रपुरन्ध्रिगीतम् ।
आकर्ण्य कर्णप्रमदमदं द्रागुत्कर्णितैर्भूपतिभिर्बभूवे ॥१९२॥ [ तावच्च(धनु:-)महोऽधिकं तत्र महोत्सवेन महाधनुः प्रौढविमानरूढम्।
आनीय चोत्तार्य ततो भटास्यैस्तदु मण्डितं मण्डपमध्यभागे ॥१९॥ (राजपरी लीलावती---) ततो द्वितीयाद् महतो विमानात् सौख्यात् सखीभिर्विहिताऽवलम्बा।।
लीलाललन्नीलपयोजनेत्रा लीलावती राजसुतोत्ततार ॥१९४॥8 १ दिनेऽपि चन्द्रोदयः, मुक्ताड़ितत्वेऽपि भवे मोहकरत्वम्-एतदेव मण्डपस्य चित्रप्रदत्वम् । चन्द्रोदय:-चन्द्रस्य उदयः, भाषायाम्--चदरवा वा, मुक्ताः--मौक्तिकानि, मुक्तात्मानो वा ।२ वीक्षांबभूव-कवेः स्वातन्त्र्यमेतत् । ३ प्रतीहारवाचा। ४ महति आसने। ५ शोभासहितं पृष्टं यस्य सः । ६ अम्भो हिनि मनमति, मानपक्षमयति-पत्राऽपि प्रमाम्भसा एवमेव मनुकृतम् ।
0000000000000000000ROOOOOOOOOOOOK
Jain Education International
For Private & Personal use only
www.jainelibrary.org