SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ D एण्टीक चरित्रम् सर्गः-५ १५७॥ 0000000000000000000000000000000000000000 (स्वीया नगरी- ) समीपमेत नगरी समेतां विज्ञाय साश्चर्यमना वतंसः। उत्थाय विस्तार्य विलोचने स्वे जगाद सौत्सुक्यवचांसि हर्षात् ॥१७२॥ [तथाहि*रिरिदेवगृहध्वजमाला भान्ति विनिर्मलकान्तिविशाला। धर्मनृपस्य भटैरिव सारा धूता अभ्यासिभिरसिधारा ॥१७३॥ [अतःप्रासादाः स्फुरदुरुकान्तिहेमकुम्भैः शोभन्ते मरुजस्वैर्मदप्रदैश्च । * पापारिप्रहतमुदा प्रहस्तला ले कि योधाः सुकृतमहीभुजो हसन्तः ॥१७४॥ अहो ! अग्रतो दृश्यते राजधाम ममदमार्गगच्छत्सुवर्णौघधाम । हिमाद्रिं प्रति स्पर्धया पिङ्गगाङ्ग-प्रवाहस्य कीत्येव मेरुदृढाङ्गः ॥१७॥ गजगजिततजितसिन्धुपति भटशस्त्रततिस्खलदगतिम् । ननु राजगृहाजिरमत्र वरं प्रविभाति जगज्जनचित्रकरम् ॥१७६॥ ( राजपर्षत -.) वसन्तसेने वदतीत्थमेतद् विमानमागादपराजपर्षत। शीघ्रं समुत्तीर्य ततस्त्रयोऽपि नेमुपं विस्मयसस्मितास्यम् ॥१७७॥ ( नृपचिन्ता-) कुमारवृत्ते मणिचूलवीर-प्रज्ञापितेऽसौ रिपुमल्लराजः। व्यचिन्तयच्छविनाशविद्या-पूजाकृतेऽनेन सुतो गृहीतः ॥१७८॥ मंत्तोऽधिकोऽयं भुजवीयमत्तो रिपविजेयः कथमेष एव । चिन्ताऽथवा काऽत्र सदैव दैवमेव प्रमाणं हि भवे भवेऽस्मिन् ॥१७९॥ १चन्द्रावतंसः। २ रिरि:-धातुविशेषः । ३ अलमर्थे 'लम्' इति ज्ञायते । ४ अत्र श्लोके राजधाम-मेरुपर्वतयोः साम्यम् । ५ सूर्यगतिम् । 81 राजपर्षत्समीपम् । विशेषणम्, क्रियाविशेषणं वा- मम सकाशात् । For Private & Personal Use Only ooooooooooooOOOOOOOOOOOooooooOOOOOO Jain Education Intentional www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy