________________
D
एण्टीक
चरित्रम् सर्गः-५
१५७॥
0000000000000000000000000000000000000000
(स्वीया नगरी- ) समीपमेत नगरी समेतां विज्ञाय साश्चर्यमना वतंसः।
उत्थाय विस्तार्य विलोचने स्वे जगाद सौत्सुक्यवचांसि हर्षात् ॥१७२॥ [तथाहि*रिरिदेवगृहध्वजमाला भान्ति विनिर्मलकान्तिविशाला।
धर्मनृपस्य भटैरिव सारा धूता अभ्यासिभिरसिधारा ॥१७३॥ [अतःप्रासादाः स्फुरदुरुकान्तिहेमकुम्भैः शोभन्ते मरुजस्वैर्मदप्रदैश्च ।
* पापारिप्रहतमुदा प्रहस्तला ले कि योधाः सुकृतमहीभुजो हसन्तः ॥१७४॥ अहो ! अग्रतो दृश्यते राजधाम ममदमार्गगच्छत्सुवर्णौघधाम ।
हिमाद्रिं प्रति स्पर्धया पिङ्गगाङ्ग-प्रवाहस्य कीत्येव मेरुदृढाङ्गः ॥१७॥ गजगजिततजितसिन्धुपति भटशस्त्रततिस्खलदगतिम् ।
ननु राजगृहाजिरमत्र वरं प्रविभाति जगज्जनचित्रकरम् ॥१७६॥ ( राजपर्षत -.) वसन्तसेने वदतीत्थमेतद् विमानमागादपराजपर्षत।
शीघ्रं समुत्तीर्य ततस्त्रयोऽपि नेमुपं विस्मयसस्मितास्यम् ॥१७७॥ ( नृपचिन्ता-) कुमारवृत्ते मणिचूलवीर-प्रज्ञापितेऽसौ रिपुमल्लराजः।
व्यचिन्तयच्छविनाशविद्या-पूजाकृतेऽनेन सुतो गृहीतः ॥१७८॥ मंत्तोऽधिकोऽयं भुजवीयमत्तो रिपविजेयः कथमेष एव ।
चिन्ताऽथवा काऽत्र सदैव दैवमेव प्रमाणं हि भवे भवेऽस्मिन् ॥१७९॥ १चन्द्रावतंसः। २ रिरि:-धातुविशेषः । ३ अलमर्थे 'लम्' इति ज्ञायते । ४ अत्र श्लोके राजधाम-मेरुपर्वतयोः साम्यम् । ५ सूर्यगतिम् । 81 राजपर्षत्समीपम् । विशेषणम्, क्रियाविशेषणं वा- मम सकाशात् ।
For Private & Personal Use Only
ooooooooooooOOOOOOOOOOOooooooOOOOOO
Jain Education Intentional
www.jainelibrary.org