SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चरित्रम् 000000000000000000000000000000000000000000000000 (मणिचूलवीरो बभाषे-.) विहायसा गच्छति सद्विमाने वीरो बभाषे रिपुमल्लपुत्रम् । स्वयंवरायातनृपाय॑हेतोय॑लोकयत् त्वां स यदा पिता ते ॥१६४॥ स्वदकरः शयनीयमग्रेभूयेक्षितं तत् त्वयका नु हीनम् । हृतो हृतो राजसुतो हि केने त्यारावमुच्चैर्विदधुस्ततस्ते ॥१६॥ त्वदिप्रयोगाच विराहंकृत्याद् व्यग्रं नृपं वीक्ष्य मया बभाषे। ___ स्वामिन् ! अहं ते तनयं निरीक्ष्याऽऽनेष्यामि तत् त्वं भव सुप्रसन्नः ॥१६६॥ (धूमध्वजो नृपः सपरिवार:-) एवं निगद्य प्रचचाल सद्यस्ततोऽहमद्राक्षमितः प्रयान्तम् । धूमध्वजं पद्म-महेन्द्र-सूर-भीमयुतं स्वामिनमुत्तरस्याः ॥१६७॥ एनं प्रणम्याऽथ मयेति पृष्ट किं कुत्र दृष्टो रिपुमल्लपुत्रः। - पद्मोऽवदत् तत्सदृशोऽस्ति शूलिशैलस्य शृङ्गे मृतवद् वराकः ॥१६८॥ हतः कुमारः कथमेभिरेवं विचारयन् वेगभरादिहाऽऽगाम् । वसन्तसेनेन तु सेवितं त्वां दृष्ट्वाऽस्मि हृष्टः परिपूर्णभावः ॥१९॥ ( धूमध्वजो वैरी-) चन्द्रावतंसोऽवददुत्सुकोऽहं ज्ञातं हि धूमध्वजभूप एषः । पूर्व रिपुस्तन्मम देहपीडा कृतेदमुप्तं हि विरोधबीजम् ॥१७॥ एवं तदालापपरायणस्य चन्द्रावतंसस्य विलोचनाये। पुरी परीता फल-पुष्प-वृक्षबभूव भूवल्लभनन्दनस्य ॥१७१॥ १ आरावः कलकल:। २ विरहकृत्यात् । 00000000000000000000000000000000000000000000000000 ॥१५६॥ Jain Education E ational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy