SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ OOOOOoooo पुण्डरीक-8 स कल्पवृक्षः स तु कामधेनुश्चिन्तामणिः सैष सुधा स एव । 8 चरित्रम् ॥१५५॥ योऽनेकदुःखाकुलजन्तुजातोपकारकारी दृढधर्मधारी ॥१५६॥ सर्गः-५ (वसन्तसेनो जगाद-) वसन्तसेनो हृदयप्रमोदसुधागिरं साधुगिरं जगाद। नरेशसूनो! बहुदुःखदीनोऽप्यहं त्वयैवोपकृतोऽग्रतोऽपि ॥१५७॥ यथा नरः कोमलकल्पवृक्षच्छायासु तृप्तश्च गतश्रमः स्यात् ।। ____ अहं तथा तद्वचनैः सुशीतैर्मन्मित्रवार्तासहितैः प्रहृष्टः ॥१५८॥ प्राणाधिकं यद् भवता वयस्यं प्रकाश्य दत्तं मम जीवितव्यम्। महोपकारो विहितः स एव परात्मवद् दर्शयता तमेवम् ॥१५९॥ (योम्नि विमानम्-) इत्यासमोनेऽथ वसन्तसेने व्योमाङ्गणे निर्मलकान्तकान्ति ।। प्रादुर्बभूवाद्भुतमेकमुच्चैविमानमाश्चर्यकर पुरस्तात् ॥१६०॥ नरो विनिर्गत्य विमानमध्यात्-चन्द्रावतंसं प्रणनाम भक्त्या । क्षेमोऽस्ति भो! भो! मणिचूलवीर ! तदा मुदा तं सहसा स आह ॥१६॥ चन्द्रावतंसो मणिचूल पृष्टो वृत्तं समाख्याय निजं समग्रम् । वसन्तसेनं कृतजीवदानं निर्दिश्य स स्वेन समं निनाय ॥१६२॥ बसन्तसेनं स्वकरे गृहीत्वा विमानमारूरुहदादितोऽथ । स्वयं समारुह्य ततश्चचाल कुमारराजो मणिचूलयुक्तः ॥१६॥ १ या सुधां गिरति ताम् । २ आरोहणं कारयामास । ॥१५५ 000000000000000000000000000000000000000000000-R oooooooooo Jain Education Instamational For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy