________________
पुण्डराक
॥१५॥
OoooOOOOOOOOOOOooooOOoooooooc
प्रादुर्भवन्निमेलशीललीला लीलावती तदुहिता स्वसा मे ॥१४०॥ ४ चरित्रम्. सुवर्णलावण्यगुणौघरत्ननिधिं शरीरं किल वीक्ष्य तस्याः।
सर्गः-५ प्राकारवद् यौवनमेष कृत्वा वेधाः स्मरं यामिकवद् मुमोच ॥१४' ( विशालकीर्ति ज्योतिर्वित्-) भूपः सुतां रूपयुतां विलोक्य ज्योतिविदं तत्र विशलकीतिम।
पप्रच्छ स स्वच्छमना वरोऽस्याः कः स्यादतोऽसाववद् विचार्य ॥१४२॥8 ( कनकान्तरीपे द्वीपे पद्मावती-) राजन् ! समुद्रे कनकान्तरीपे पद्मावती तिष्ठति तत्र देवी।
तद्गेह मध्येऽस्ति धनु: प्रचण्डमदृश्यरूपं धरणेन्द्रमुक्तम् ॥१४३॥ (दिव्यं धनुः-) तत्रोपवासत्रय-भूमिशय्या-ब्रह्मव्रतस्थस्य नरस्य दृश्यम् ।
भवेद विगृह्याऽथ धनुस्तु दिव्यं तन्मण्डेनीयं वरमण्डपेऽत्र ॥१४४॥ (पुत्रीवरयोग्यता-) कोदण्डदण्डं किल यो व्युदस्य कोटौ गुणं स्थापयिता बलेन ।
___ धन्यः स कन्यां तव भूमिभर्तीलावतीं स्वीयकरे ग्रहीता ॥१४॥ 8| ( मणिचलो वीर:-) ज्योतिविदो वाक्यमिदं निशम्य दिदेश राजा मणिचलवीरम ।।
स तत्र'गत्वा विधिवद् धनुस्तद् नीत्वा चचालाथ विमानरूढः ॥१४६॥ ( लक्ष्मीपुरम-) आयार्नेसौ दिव्यधनुस्तदेव लक्ष्मीपुरस्योपवनान्तराले।
कर्पूरवृक्षस्य तले विमुच्य वाप्यां स्वयं स्नानकृते जगाम ॥१४७॥ १ यामिकः-प्रहरी-भाषायाम-पहेरो देनार । २ पु. 'तन्मण्डलीय ' इति। ३ 'वनस्य इति' पु०।४ भागच्छन ।
18||१५३॥
20000000000000000000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org