________________
S
पुण्डरा
सर्ग:-५
ooOooooooooooo)3c03CoooooooooooooooooooooOopsg
सुप्तं शिलायो बहुलोहकीलैः संकीलितं सत्पुरुषं ददर्श ॥१३३॥8
चरित्रम्तं मूर्छितं वीक्ष्य कृपाभृतोऽयं गिरेझरात् साष्टशतं चलूनाम् ।
तेनैव मन्त्रेण ततोऽभिमन्य चिक्षेप साक्षेपमनास्तदङ्गे ॥१३४॥ ( मन्त्रप्रभावात् तस्य पुरुषस्य मूपिगमः-) तन्मन्त्रपूतोदकसेकतोऽथ तूष्णींबभूवुः किल लोहकीलाः।
नरोऽपि चैतन्यधरःक्षणेन प्रोत्तस्थिवानुन्मिषिताक्षिपद्मः ॥१३५॥ ( वरयाचनाय प्रार्थनम्-) कृतं विशल्यं करणं मनस्तु प्रयाच्य किंचित कुरु मे महात्मन् ।।
वसन्तसेनं विहितोपकारं वीक्ष्याऽवदत् सोऽथ कृतज्ञधुर्यः ॥१३६॥ (तद्वत्तम्-) ऊचे वसन्तो नहि देव ! याचे परं वद त्वं कथमेक एव ।
संपीडितः केन च कान्तकान्तिकायेन संसूचितभूपभावः ? ॥१३७॥ (वैतात्ये जयन्ती-) असौ बभाषे बहुधीरवीर! हीराख्यवैतादयगिरौ समस्ति ।
वरीयसी निर्मलरत्नहम्यैगरीयसी भो! नगरी जयन्ती ॥१३८॥ (रिपुमलो नृपः, रत्नमाला राशी-) तस्या नरेन्द्रो रिपुमल्लनामा कामाधिको जेतृतयाऽऽभया च ।
सदा मनोनर्तनरङ्गशाला भार्या तदीयाऽजनि रत्नमाला ॥१३९॥ (तत्पुत्रः-चन्द्रावतंसोऽहम-लीलावती मम भगिनी-) अनेकसंग्रामजयोजितौजाश्चन्द्रावतंसोऽस्मि सतस्तयोस्त । १चलुः-जलालिः । भाषायाम्-' चळू' । २ करणं शरीरम् । किंचित् प्रयाच्य मे मनो विशल्यं कुरु । ३ कात्या ।
18 ॥१५२॥
Sooxxxxxxxxxxxxxoso.
Jain Educati
emational
For Private & Personal Use Only
Hiwww.jainelibrary.org