SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ S पुण्डरा सर्ग:-५ ooOooooooooooo)3c03CoooooooooooooooooooooOopsg सुप्तं शिलायो बहुलोहकीलैः संकीलितं सत्पुरुषं ददर्श ॥१३३॥8 चरित्रम्तं मूर्छितं वीक्ष्य कृपाभृतोऽयं गिरेझरात् साष्टशतं चलूनाम् । तेनैव मन्त्रेण ततोऽभिमन्य चिक्षेप साक्षेपमनास्तदङ्गे ॥१३४॥ ( मन्त्रप्रभावात् तस्य पुरुषस्य मूपिगमः-) तन्मन्त्रपूतोदकसेकतोऽथ तूष्णींबभूवुः किल लोहकीलाः। नरोऽपि चैतन्यधरःक्षणेन प्रोत्तस्थिवानुन्मिषिताक्षिपद्मः ॥१३५॥ ( वरयाचनाय प्रार्थनम्-) कृतं विशल्यं करणं मनस्तु प्रयाच्य किंचित कुरु मे महात्मन् ।। वसन्तसेनं विहितोपकारं वीक्ष्याऽवदत् सोऽथ कृतज्ञधुर्यः ॥१३६॥ (तद्वत्तम्-) ऊचे वसन्तो नहि देव ! याचे परं वद त्वं कथमेक एव । संपीडितः केन च कान्तकान्तिकायेन संसूचितभूपभावः ? ॥१३७॥ (वैतात्ये जयन्ती-) असौ बभाषे बहुधीरवीर! हीराख्यवैतादयगिरौ समस्ति । वरीयसी निर्मलरत्नहम्यैगरीयसी भो! नगरी जयन्ती ॥१३८॥ (रिपुमलो नृपः, रत्नमाला राशी-) तस्या नरेन्द्रो रिपुमल्लनामा कामाधिको जेतृतयाऽऽभया च । सदा मनोनर्तनरङ्गशाला भार्या तदीयाऽजनि रत्नमाला ॥१३९॥ (तत्पुत्रः-चन्द्रावतंसोऽहम-लीलावती मम भगिनी-) अनेकसंग्रामजयोजितौजाश्चन्द्रावतंसोऽस्मि सतस्तयोस्त । १चलुः-जलालिः । भाषायाम्-' चळू' । २ करणं शरीरम् । किंचित् प्रयाच्य मे मनो विशल्यं कुरु । ३ कात्या । 18 ॥१५२॥ Sooxxxxxxxxxxxxxoso. Jain Educati emational For Private & Personal Use Only Hiwww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy