SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ॥१५१॥ DONoooo क000000000000000000000000000000000000 (अरण्ये यति-) एवं बिचार्य स्वमनो निवार्य मोहाद महादाखभराच भोगात् । गच्छन्नरण्येऽथ यतिं विलोक्य नत्वाऽऽर्थयन्निर्मलजैनदीक्षाम् ॥१२॥ सर्ग:-५ ( यतेः उपदेशः-) दीक्षोन्मुखं वीक्ष्य सुदुःखितं तं द्राग् मौनमुद्रां स मुनिविमुच्य । ज्ञानांशुयुक्तोऽमलवाक्यरत्नोचय स्वयं तस्य ददौ विहस्य ॥१२७॥ ! विशुद्धात्मक! पूर्वकर्म प्रवर्तते भोगकृते गरीयः। भुक्तेऽथ तस्मिन् व्रतभावमुक्तेर्जीवो भवेऽस्मिन् भवितैव भव्यः ॥१२८॥ ( वयस्यसंगमो भावी-) किं प्रष्टुकामः स्ववयस्यसंगं त्वं विद्यसे तत् शृणु मन्त्रिपुत्र ।। दिने तृतीये कुशलस्वरूपं वेत्तासि तस्येति विलम्ब्यता तत् ॥१२९॥ किन्तु, ( यतिनिकटे द्वादशवतस्वीकारः-) सम्यक्त्वशैलाभ्युदितं प्रभाढ्यं तीव्रव्रतं द्वादशमतिमुच्चैः । श्रीजैनधर्मे भवदुःखसृष्टिकल्पान्तदं भानुनिभं गृहाण ॥१३०॥ ( महामन्त्रः-) तस्या महामन्त्रममुं महाधिव्याधिप्रणाशाय परात्मनोश्च । बीजाक्षरैश्चारुभिरष्टषष्टिमितैर्युतं नित्यमतः स्मर त्वम् ॥१३१॥ ( वसन्तसेनस्य अरण्ये प्रवास:-) वसन्तसेनस्य तदोपकर्ण भूत्वा मुनिस्तं निभृतं जगाद । अथो गुरोरंदिरजः स्वमौलो न्यस्याऽचलन्निश्चलचित्तवृत्तिः ॥१३२॥ ( कश्चित् कीलितः- ! पुरुषः मूच्छितः-) ततः फलैवृत्तिकरो विहारपरो ब्रजन्नेष पुरोऽद्रिशृङ्गे । १ प्रार्थयत् । २ योग्यः । ३ जैनसंप्रदाये आवकाणां द्वादश व्रतानि, काव्यसंसारे सूर्या अपि द्वादश-अत एव तयोर्द्वयोरपि अत्र श्लोके साम्यम्। अत्र व्रतस्य नपुंसकत्वेन 'द्वादशमूर्ति' स्यात्। ४ स्व-परयोः । ५ जैनसंप्रदायप्रसिद्धो नमस्कारमन्त्रः-अष्टषष्टि-अक्षरमित एव । ६ संधार्य। 8॥१५॥ For Private & Personal use only 0000000000 Jain Education International www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy