SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥१५०॥ 2000000000000000000000000000000000000000000000 मियालोकेन किमाऽस्य दुःखदोषाकुलं लोचनपद्मयुग्मम् । অনিষ __ संकोचमानं च तथाऽङ्गयष्टिस्तन्नालवद् नम्रतरा लुलोल ॥११९॥ 8 सर्गः-५ पूर्वप्रशंसामुदिता इवैते द्रुतं द्रुमाश्चारुचिरोपचर्याम् ।। चक्रुः प्रसूनैः शिशिरैः समीरैभूमीशपुत्रस्य वयस्यदेहे ॥१२०॥ विना सखायं किल तस्य कायं मूर्छा पिशाचीव वने ग्रसन्ती। समीरहक्काभिरनुप्रसूनचाणावलीभिस्तरुभिनिरासे ॥१२१ (मित्रतः प्रविलापः-) संप्राप्य संज्ञा सचिवस्य पुत्रो नाऽऽलोक्य मित्रं यहदुःखतापात् । स्फूर्जबहुस्नेहभवा हि धीरों इवोजगार प्रविलापवाचः॥१२२॥ संघकसंमोदकरस्य दृष्टः दोषापहस्य प्रतिभाप्रकाशात् । सूरस्थ मित्रस्य वियोगतस्ते विलोकितुं विश्वमहं क्षमो न ॥१२३॥ [ यतःन भास्करो भास्करतां प्रयाति चन्द्रत्वमप्यश्चति नैष चन्द्रः। दुःखाऽवनं नैव वनं करोति वियोगधाविपरीतसृष्टः ॥१२४॥ (मित्रवियोगतः तपसोऽभिलाषः) तस्माद् जगद् दुःखमयं समग्रं हा! मित्रहीनं त्वरितं विहाय । चरामि किश्चित् तप एव गत्वा तपोधनान्ते स्वर्तमोऽभिदाहम् ॥११॥ १.भित्रकोना। २ कमवसालबत् । ३ निरस्ता । ४ धीराः प्रविलापवाचः । ५ सूरपक्षे सच्चक्रवक्रवाकः, दोषा रात्री । मित्रपक्षे सच्चकं सज्जनसंघः, दोषाः दुगुणाः । दुःखाद् रक्षणम् । . वियोगरूपस्य विधातुः । ८ तपक्किनो निकटे । निजतमाशाहकम् (तमा-पापम् ) 81444444. For Private & Personal Use Only PooooooOOOOOOOC Jain Education International www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy