________________
परीक-8
रिश्रम
000000000000
सग:-
'विद्वानप्येष नैवाऽहितनिहितमना यो मनामप्यधात् स्यात् (१) ॥१११॥ 18 त्वं पश्य कर्परतरी वयस्य! कोदण्डदण्डं पुरतः प्रचण्डम् ।
चलेंचरस्तन्निजहस्तवाच्छां संपूरयाम्येनमहं विमृध ॥११२॥ ( टङ्कारो धनुषः-) एवं गदित्वा मुदितोऽथ गत्वा नत्वा धनुः सोऽतनुवीर्ययुक्तः।
प्रमृज्य हस्तेन तु कौन्तकान्तिं चकार दिव्यायुधमेतदूर्ध्वम् ॥११३॥ 18 वामस्य हस्तस्य समर्प्य मेंध्यं सुदक्षिणत्वादपरस्य कोटिम्।
'दत्त्वा वरेऽस्मिन् धनुषि प्रणेने गुणं समारोपयदेष विज्ञः ॥११४॥ [ ततश्चनेः पर्वतकन्दरा द्रुतपदं नेशुश्च सिंहा अपि, पेतुः कुम्भिघटा नदीषु च तटाद् यान्त्यो जवेनोत्कटाः ।। 8 चक्रुः शब्दममूर्मियश्च मिलितस्त्रीवत् तथाऽष्टौ दिशा-टङ्काराद् धनुषो मुखायितमतस्तैर्विश्वकर्णैरपि ॥११॥8 18 स ज्यां समुत्तार्य ततः प्रसह्य सहेलमालोक्य वसन्तसेनम्।
जगाद यद्यस्य शरासनस्य योग्याः शराः स्युस्तदहो! सुयोगः ॥११६॥ 81 ( कुमारी तिरो, भूव-) यावत् तदुक्तस्य सुमन्त्रिपुत्रः प्रत्युत्तरं किचिदपि प्रदत्ते।
तावत् कुमारोऽमरशेखरोऽथ स चापहस्तोऽपि तिरोबभूव ॥११७॥ ( तद्वेषणाय मित्रप्रयासः-) निमेषमात्रात् क्व ययो कुमारो विचारयन् मन्त्रिसुतोऽतिवेगात् ।
शब्दायमानः प्रतिवृक्षमेष बभ्राम कुत्राऽपि न तं ददर्श ॥१ १ पु. अस्फुटम् ।२' चल त्वरातो निज'-इत्यपि पठितुं शक्यते । ३ 'कान्तकान्ति' उचितम् । ४ धनुषो मध्यम् । ५अत्यतं वलिने धनुष । नादं चक्रुः। ७ शब्दं कुर्वाण:-आकारयन् ।
00000000000000000000000000000000000000000000000
0000000000000000000000000000000
१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org