SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ परीक-8 रिश्रम 000000000000 सग:- 'विद्वानप्येष नैवाऽहितनिहितमना यो मनामप्यधात् स्यात् (१) ॥१११॥ 18 त्वं पश्य कर्परतरी वयस्य! कोदण्डदण्डं पुरतः प्रचण्डम् । चलेंचरस्तन्निजहस्तवाच्छां संपूरयाम्येनमहं विमृध ॥११२॥ ( टङ्कारो धनुषः-) एवं गदित्वा मुदितोऽथ गत्वा नत्वा धनुः सोऽतनुवीर्ययुक्तः। प्रमृज्य हस्तेन तु कौन्तकान्तिं चकार दिव्यायुधमेतदूर्ध्वम् ॥११३॥ 18 वामस्य हस्तस्य समर्प्य मेंध्यं सुदक्षिणत्वादपरस्य कोटिम्। 'दत्त्वा वरेऽस्मिन् धनुषि प्रणेने गुणं समारोपयदेष विज्ञः ॥११४॥ [ ततश्चनेः पर्वतकन्दरा द्रुतपदं नेशुश्च सिंहा अपि, पेतुः कुम्भिघटा नदीषु च तटाद् यान्त्यो जवेनोत्कटाः ।। 8 चक्रुः शब्दममूर्मियश्च मिलितस्त्रीवत् तथाऽष्टौ दिशा-टङ्काराद् धनुषो मुखायितमतस्तैर्विश्वकर्णैरपि ॥११॥8 18 स ज्यां समुत्तार्य ततः प्रसह्य सहेलमालोक्य वसन्तसेनम्। जगाद यद्यस्य शरासनस्य योग्याः शराः स्युस्तदहो! सुयोगः ॥११६॥ 81 ( कुमारी तिरो, भूव-) यावत् तदुक्तस्य सुमन्त्रिपुत्रः प्रत्युत्तरं किचिदपि प्रदत्ते। तावत् कुमारोऽमरशेखरोऽथ स चापहस्तोऽपि तिरोबभूव ॥११७॥ ( तद्वेषणाय मित्रप्रयासः-) निमेषमात्रात् क्व ययो कुमारो विचारयन् मन्त्रिसुतोऽतिवेगात् । शब्दायमानः प्रतिवृक्षमेष बभ्राम कुत्राऽपि न तं ददर्श ॥१ १ पु. अस्फुटम् ।२' चल त्वरातो निज'-इत्यपि पठितुं शक्यते । ३ 'कान्तकान्ति' उचितम् । ४ धनुषो मध्यम् । ५अत्यतं वलिने धनुष । नादं चक्रुः। ७ शब्दं कुर्वाण:-आकारयन् । 00000000000000000000000000000000000000000000000 0000000000000000000000000000000 १८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy