________________
9
॥१४८॥
सगे:-५
000000000000000000000000000000000000000-
( वसन्तसेनो मित्रम्-) इत्थं शिशुत्वे सकलाः कलास्ता अधीयुषो भूमिभुजः सुतस्य ।
श्रीकान्तमन्त्रिप्रवराङ्गाजेन वसन्तसेनेन बभूव सख्यम् ॥१०५॥ ( योवनम्-) तथाऽस्य देहे प्रससार सार-शास्त्राम्बुयुग यौवनसिन्धुिरुच्चैः।
मौख्य-यथा तत् तृणवद् जगाम बाल्यं ममजाऽमलवालुकेव ॥ १०६ ॥ ( वसन्तक्रीडा-) वसन्तसेनेन युतोऽथः सख्या सख्याद् वसन्ते स वनाऽवनीयु ।
पुष्पोचयं भूपसुतश्चिकीर्षुर्जगाम कामाधिकधार्मधामी॥ १०७॥ ( वृक्षाः सशोभाः- ) ततोऽवनीजानिसुतो नीजानितो विलोक्येति समृद्धशोभान् ।
आस्यं वयस्यस्य स जातहास्यं सलीलमूचे सहसोनमय्य ॥१०८॥ त्वं नेत्रमित्रीकुरु मित्र! चित्र-प्रदान् विशेषान् मधुनाऽधुनाऽत्र।
तरून गुरून पल्लवपुष्पलक्षम्या मनो जनानां हरतो रयेण ॥१०९॥ तथा चैतत् प्रतिपन्नम् । नाऽम्भोभोज्यभरंददाति दमयेद्-अश्यानशत्रु दवं नो तिष्ठेद् मितकालतोऽथ दिवसं पार्श्व वसन्तः कदा। हर्षे हेतुमकुर्वति दुमततिश्चास्मिन् समेते सदासोल्लासा किल सा तत्र जयति प्रीतिनिराशाश्रया ।।११०॥ छायाद्यायासशान्त्यै कुसुमपरिमल: कायसौरभ्यकर्ता
[अन्यच्चनिष्णातान्येव तृष्णा-क्षुदुपशमविधावस्य नानाफलानि । धन्यो वन्योऽपि भूमीरुहनिवह इहाऽनेकलोकोपकारी ।
१ यत्र सिन्धुः प्रसरति तत्र तृणानि, वालुकाश्च न स्थातुं शक्नुवन्ति-अत्राऽपि यौवनसिन्धी प्रसरति तृणरूपं मौय॑म् , वालुकारूपं च बाल्यं दूरापगतमेव । २ कामाधिकतेजोयुतः। ३ वनीजान-वन्यां जातान्-वृक्षान् । ४ पश्य । ५ वसन्तेन । ६ न श्यानो घनः । ७ तृषा ।
For Private & Personal Use Only
5000000000000000000000000000000000
॥१४८.॥
Jain Education International
www.jainelibrary.org