________________
॥१४७॥
कलास्ततोऽपि द्विगुणाः कुमारो बुबोध मारोदररूप एषः ॥ १०४॥ "१ हंसलिपि २ भूतलिपि ३ यक्षी तथा ४ राक्षसी च बोदव्या, ५ उडी ६ यवनी ७ तुरुष्की ८ कीरी ९ द्राविडी च १० सिन्धविका। 8 ११ मालविनी १२ नटी १३ नागरी १४ लाटलिपिः १५ पारसी च बोबव्या, तथा १६ अनिमित्तिका लिपि १७ थाणक्या १८ मौलदेवी च ॥-80 (प्राकृतमेतत् प्रथमकर्मप्रन्थे पृ० ११-१२ टी०) समवाय-अङ्ग- प्रज्ञापनाप्रभृतिग्रन्थान्तरेषु अन्यप्रकारेणाऽपि लिपेरष्टादशभेदा भाविताः, ते च 8 तत्तत्प्रन्येभ्य एव अवसेयाः, ललितविस्तरादिवौद्धप्रन्येषु तु लिपेर्भेदानां चतुष्पष्टिः संख्याता। आयुधविषयान्-षटत्रिंशद् युद्धभावान् । कलाच द्वासप्तति,ता बैलाः- १ लेखम, २ गणितम्, ३ रूपम, ४ नाट्यम्, ५ गीतम्, ६ वादितम, ७ स्वरगतम, ८ पुष्करगतम्,
समतालम, १९ चूतम, ११ जनवादम, १२ पारकाव्यम, १३ अष्टापदम, १४ दकमृत्तिकम्, १५ अन्नविधिः, १६ पानविधिः, १७ वसविधिः, १८ शयनविधिः, १९ आर्या(छन्दः ), २० प्रहेलिका, २१ मागधिका, २२ गाथा, २३ श्लोकः, २४ गन्धयुक्तिः, २५ मधुसिक्थम, २६ आभरणविधिः, २७ तरुणीप्रतिकर्म २८ सीलक्षणम्, २९ पुरुषलक्षणम्, ३० हयलक्षणम्, ३१ गजलक्षणम्, ३२ गोलक्षणम्, ३३ कुक्कुटलक्षणम, ३४ मिन्टकलक्षणम्, ३५ चकलक्षणम्, ३६ छत्रलक्षणम्, ३७ दण्डलक्षणम्, ३८ असिलक्षणम, ३९ मणिलक्षणम्, ४० काकणीलक्षणम, ४१ च. मलक्षणम्, ४२ चन्द्रलक्षणम, ४३ सूर्यचरितम्, ४४ राहुचरितम, ४५ ग्रहचरितम्, ४६ सौभाग्यकरम, ४७ दौर्भाग्यकरम, ४८ विद्यागतम्, ४९ मन्त्रगतम्, ५० रहस्यगतम, ५१ सभास (प)म, ५२ चारम, ५३ प्रतिचारम, ५४ व्यूहम, ५५ प्रतिव्यूहम, ५६ स्कन्धावारमानम्, ५७ नगरमानम्, ५८ वस्तुमानम्. ५९ स्कन्धावारनिवेशः. ६० वस्तुनिवेशः, ६१ नगरनिवेशः, ६२ इषु-अस्त्रम, ६३ सरूपवाद (त) म्, ६४ अश्वशिक्षा, ६५ हस्तिशिक्षा, ६६ धनुर्वेद, हिरण्यपाकः ६. सुवर्ण-मणि-वातुपाकः ६८ बाहुयुद्धम् दण्ड-मुष्टि-आस्थि-युद्धम्.-युद्धम, नियुद्धम्, युद्धातियुद्धम्, ६९ सूत्रखेटम्, नालिकावृत्त-धर्म-चर्मखेटम्. ७० पत्रच्छेद्यम, कटकच्छेद्यम्, ७१ सजीवम् निर्जीवम्, ७२ शकुनरूतम् "-(एतच्च समवाय-अगसूत्रमूलादा ( समिति पृष्ट ८३) अनुवादितम्, भासामजिज्ञासुना समवायत्र-जम्बुद्वीपप्रजाप्ति- राजप्रश्नीयादिटीकाः एव संविलोकनीयाः ।
||8994
000000000000000000000000000000000000000000000
Jain Education International
For Private & Personal use only
www.jainelibrary.org.