________________
॥१४॥
सर्गः-५
అంతకం 200
समयमध्यमददोऽयं ज्ञातो मनःस्थोऽपि कथं प्रियेण ॥ ९६ ॥ (लेहदभूरणम्-) जैनेन्द्रविम्बेषु विधाय पूजां स्वर्णा-बदान्यति मुदा प्रदाय ।
स्वं दोहदं सर्वमिति प्रर्य समेत्य पप्रच्छ नृपं नतास्या ॥ ९७ ॥ ज्ञातः कथं मानसदोहदोऽयं निगद्यतां चित्रमिदं ममाऽय।
राजाऽप्यहंकारविषेण मुक्तं युक्तं प्रशान्त्या वचनं बभाषे ॥९८॥ पुण्येन केनाऽपि हि पूर्वजानां सुरः स तुष्टः सरसस्तटे का।
जिनेन्द्रकोटीरकरश्च कर्णे त्वबोहदस्तेन पुरा ममोचे ॥ ९९ ॥ सा यौरिव च्छन्नशशाङ्कबिम्बा सद्बुद्धिवद् गूढपरोपकारा ।
. संगुप्तपद्मा सरसीव राज-राजप्रिया गर्भयुता रराज ॥ १०॥ (राज्ञी असूत सूनुम्-) प्राचीव सूर्य द्वितीयेव चन्द्रं चिन्तामणिं रोहणभूरिवैषा।
तेजोद्भुतं लोचनसेवनाऽऽभं संपूरिताशंसमसूत सूनुम् ॥ १०१ ॥ (दानादिविधानम्-) तदा सदाऽऽनन्दकरं स दानं ददावदारिद्रयकर जनेभ्यः।
मुमोच गुप्तिं बहुदीनतृप्तिं चकार भूपस्त्वनकौरवाक्यः ॥ १०२॥ ( सूनोनाम अमरशेखरः- ) अस्मिन् सुते गर्भगतेऽस्य मातुर्वाञ्छा बभूवाऽमरशेखंराणाम् ।
ततः कुमारोऽमरशेखरोऽयं पित्रा पवित्राख्य इति व्यधायि ॥ १.३॥ (जटादशलिप्यादिकला:-) नवादभेदाद द्विगुणों लिपीस्तद् द्वैगुण्यतोऽप्यायुधयुद्धभावान् ।
'जिनेन्द्रकोटीरकरश्च त्वदोहदः' इत्यन्वेयम्। २ क्यापि बाथ नकारं न वक्ति। ३ अमरमुकुटाना दोहदः पूर्वोक्तः । ४ पवित्रनामयः, पवित्रकीतिर्वा । ५ अष्टादश लिपयः, ताबमा:
उठाठ3300000000000000000000000000000000
दा सदाऽऽनन्दकरं स दानबहदीनतृप्तिं चकार शराणाम् ।
888600
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.