SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ सर्गः-५ అంతకం 200 समयमध्यमददोऽयं ज्ञातो मनःस्थोऽपि कथं प्रियेण ॥ ९६ ॥ (लेहदभूरणम्-) जैनेन्द्रविम्बेषु विधाय पूजां स्वर्णा-बदान्यति मुदा प्रदाय । स्वं दोहदं सर्वमिति प्रर्य समेत्य पप्रच्छ नृपं नतास्या ॥ ९७ ॥ ज्ञातः कथं मानसदोहदोऽयं निगद्यतां चित्रमिदं ममाऽय। राजाऽप्यहंकारविषेण मुक्तं युक्तं प्रशान्त्या वचनं बभाषे ॥९८॥ पुण्येन केनाऽपि हि पूर्वजानां सुरः स तुष्टः सरसस्तटे का। जिनेन्द्रकोटीरकरश्च कर्णे त्वबोहदस्तेन पुरा ममोचे ॥ ९९ ॥ सा यौरिव च्छन्नशशाङ्कबिम्बा सद्बुद्धिवद् गूढपरोपकारा । . संगुप्तपद्मा सरसीव राज-राजप्रिया गर्भयुता रराज ॥ १०॥ (राज्ञी असूत सूनुम्-) प्राचीव सूर्य द्वितीयेव चन्द्रं चिन्तामणिं रोहणभूरिवैषा। तेजोद्भुतं लोचनसेवनाऽऽभं संपूरिताशंसमसूत सूनुम् ॥ १०१ ॥ (दानादिविधानम्-) तदा सदाऽऽनन्दकरं स दानं ददावदारिद्रयकर जनेभ्यः। मुमोच गुप्तिं बहुदीनतृप्तिं चकार भूपस्त्वनकौरवाक्यः ॥ १०२॥ ( सूनोनाम अमरशेखरः- ) अस्मिन् सुते गर्भगतेऽस्य मातुर्वाञ्छा बभूवाऽमरशेखंराणाम् । ततः कुमारोऽमरशेखरोऽयं पित्रा पवित्राख्य इति व्यधायि ॥ १.३॥ (जटादशलिप्यादिकला:-) नवादभेदाद द्विगुणों लिपीस्तद् द्वैगुण्यतोऽप्यायुधयुद्धभावान् । 'जिनेन्द्रकोटीरकरश्च त्वदोहदः' इत्यन्वेयम्। २ क्यापि बाथ नकारं न वक्ति। ३ अमरमुकुटाना दोहदः पूर्वोक्तः । ४ पवित्रनामयः, पवित्रकीतिर्वा । ५ अष्टादश लिपयः, ताबमा: उठाठ3300000000000000000000000000000000 दा सदाऽऽनन्दकरं स दानबहदीनतृप्तिं चकार शराणाम् । 888600 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy