________________
परित्रम् सर्गः-५
॥१४५॥
पुण्डरीक- (चचाल सुरेन्द्रदत्तो नृपः-) महीमहेन्द्रः स सुरेन्द्रदत्तश्चतुश्चमूसंवलितश्चचाल ।
अनेकरूपैः शुचिसाम-दानादिभिर्युतो न्याय इवैष मूर्तः ॥ ८९॥ 8 पुरं प्रविश्य प्रकृतिस्थितिज्ञः शशास नित्यं करणानि सोऽथ ।
विवेक-विज्ञानविकाशहेतुरात्मेव लोकस्य ततः प्रियोऽभूत् ॥ ९॥ (चन्द्रलेखा बभार गर्भम्-) सदा भुवं भुक्तवताऽपि देहरतेः कृते तेन रेते कृतेऽथ ।
___ सा चन्द्रलेखाऽमलशीललेखा यभार गर्भ बहुसौख्यगर्भम् ॥ ९१ ॥ भूवल्लभस्याऽथ सुवल्लभायाः कपोलपालीष्वथ निर्मलत्वम्।।
रराज गर्भे वसतो नरेन्दोविश्वप्रकाशोदयिनः प्रभेव ॥ ९२॥ रोजाऽन्यदाऽनेन मनोरमाङ्गी प्राणप्रिया सा ददृशे कृशाङ्गी।
तनूतनुत्वं वचनैः प्रसन्नैः हृष्टा हिया नाख्यदसौ प्रियाय ॥ ९३ ॥ विचिन्त्य किंचिनिजचेतसैव समुत्थितः प्रौढमुदाऽन्यदाऽयम् ।
दिने चतुर्थे जगदे च तेनाऽप्यसंभवद्दोहददुर्बलाङ्गी ॥ ९४ ॥ (राज्ञीदोहदः-) स्वच्छा निजेच्छा सुकृतैरतुच्छा संपूर्यतामेवमसौ निगद्य ।
प्रैषीत् समारोप्य सुखासने तां सखीसमेतां जिनमन्दिरेषु ॥ ९५ ॥ प्रासादाताऽखिलजैनमूर्ति-शीर्षेषु, हेम्नो मुकुटान् नवीनान् । १ सुरते। २ पु. अन्यपाऽयम् । ३ तृतीयान्तमेतत् । ४ प्रासादस्थिताः- मूर्तयः ।
18॥१४५॥
00000000000000000000000000WOOOOOOOOOOOOOOOO00000
10000000000000000000000000000000000000000000000000कल
Jain Education
national
For Private & Personal use only
/w.jainelibrary.org