________________
॥१४च्या
सर्गः-५
20000000000000000000000
दातुं सुतेच्छाद्रुम एष योऽस्ति फलेग्रहिस्त्वीदृशपुण्यतोऽस्ति ॥८१॥ देवः स एवं वचनं सहर्ष संभाष्य तथ्यं मनसश्च पथ्यम् ।
भूत्वा समीरेऽय नृपत्य कर्णे प्रच्छन्नदाक्यं च जगाद किंचित् ॥८२॥ ( देव्य अभयं दापितं राज्ञः-) विस्मारणीयं वचनं नहीदं त्वयेत्युदित्वा स जगाम देवः
महाग्रहाद् भूपतिना प्रणम्य प्रयादितः सन्नभयं तु देव्याः ॥८३॥ गतेऽथ देवे नरदेव एष पूर्वी दिशं रक्ततराम्बरान्ताम् ।
मार्तण्डकोटीरयतां सहर्ष जारीमिव प्रेक्ष्य मुदा जगाद ॥८४॥ ( सूर्योदयः-) महामार्गक्लान्त्याऽत्यरुणवदनो विष्टरंनि स्थितः प्राचीशैले पृथुगगनपात्रे विनिहितम्
कैरैस्ताराभोज्यं त्वरितमशनीकृत्य पपिवान् प्रगे पान्थः पूषा शशधरसुधाघोलममलम् ॥८५। ( नृपसेवकाः समागताः-) तुङ्गास्तुरंगा दृढवेगरङ्गाः मनोरथाऽतीतपथा रथाश्च ।।
दृष्टयाऽथ दृष्टा निजसेवकाः साग बिलोकयन्तः परितो नृपेण ॥८६॥ चमचरास्ते नृपतिं विलोक्य हृष्टा निविष्टाश्चरणौ प्रणम्य ।
राजा तुरंगाहरणं तु रङ्गाद् जगाद तेषां पुरतो न चाऽन्यत् ॥८॥ ( अश्ववेद्या:-) मल्लैः कृतं मर्दनमस्य देहे खेदापनोदाय मुदा तदाऽथ ।
संवाहयामासुरमुं व हिं हस्तेन ते वाहसमूहवैद्याः ॥८८॥ १ आसनसमाने प्राचीशैले । १ किरणः । सति सूर्योदये तारकाणाम् अभावः, चन्द्रस्य च हीनकान्तिता भवति-अत एवं कविना एवमुदप्रोक्ष । ३ सैनिकाः । अश्वम् ।
VIRONMANMOMoreowww
१२
CONOMAR
॥१४॥
Jain Education remational
For Private & Personal Use Only
ww.jainelibrary.org