SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ॥१४च्या सर्गः-५ 20000000000000000000000 दातुं सुतेच्छाद्रुम एष योऽस्ति फलेग्रहिस्त्वीदृशपुण्यतोऽस्ति ॥८१॥ देवः स एवं वचनं सहर्ष संभाष्य तथ्यं मनसश्च पथ्यम् । भूत्वा समीरेऽय नृपत्य कर्णे प्रच्छन्नदाक्यं च जगाद किंचित् ॥८२॥ ( देव्य अभयं दापितं राज्ञः-) विस्मारणीयं वचनं नहीदं त्वयेत्युदित्वा स जगाम देवः महाग्रहाद् भूपतिना प्रणम्य प्रयादितः सन्नभयं तु देव्याः ॥८३॥ गतेऽथ देवे नरदेव एष पूर्वी दिशं रक्ततराम्बरान्ताम् । मार्तण्डकोटीरयतां सहर्ष जारीमिव प्रेक्ष्य मुदा जगाद ॥८४॥ ( सूर्योदयः-) महामार्गक्लान्त्याऽत्यरुणवदनो विष्टरंनि स्थितः प्राचीशैले पृथुगगनपात्रे विनिहितम् कैरैस्ताराभोज्यं त्वरितमशनीकृत्य पपिवान् प्रगे पान्थः पूषा शशधरसुधाघोलममलम् ॥८५। ( नृपसेवकाः समागताः-) तुङ्गास्तुरंगा दृढवेगरङ्गाः मनोरथाऽतीतपथा रथाश्च ।। दृष्टयाऽथ दृष्टा निजसेवकाः साग बिलोकयन्तः परितो नृपेण ॥८६॥ चमचरास्ते नृपतिं विलोक्य हृष्टा निविष्टाश्चरणौ प्रणम्य । राजा तुरंगाहरणं तु रङ्गाद् जगाद तेषां पुरतो न चाऽन्यत् ॥८॥ ( अश्ववेद्या:-) मल्लैः कृतं मर्दनमस्य देहे खेदापनोदाय मुदा तदाऽथ । संवाहयामासुरमुं व हिं हस्तेन ते वाहसमूहवैद्याः ॥८८॥ १ आसनसमाने प्राचीशैले । १ किरणः । सति सूर्योदये तारकाणाम् अभावः, चन्द्रस्य च हीनकान्तिता भवति-अत एवं कविना एवमुदप्रोक्ष । ३ सैनिकाः । अश्वम् । VIRONMANMOMoreowww १२ CONOMAR ॥१४॥ Jain Education remational For Private & Personal Use Only ww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy