SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. 00000000000000000 परीक- (भूतानन्दो भवनाधिनाथः- ) स्मितस्मितास्यो द्रुतमुजगार सुधाकिरं सोऽथ गिरं सुरेन्द्रः । ॥१४३॥8 जानीहि भूमीतलनाथ ! भूतानन्दाऽभिधं मां भवनाधिनाथम् ।।७५॥ सगः-५ प्राणप्रिया मे सुरसुन्दरीति सरोवरे कौतुकतः समेता। कामाकुला संगमपीहमाना तवाऽपमानात् सविधं ममाऽगात् ॥७६॥ त्वयि क्रोधयुतः कृतोऽहं विनाशबुद्धया समुपागतोऽत्र । वाक्यानि ते चित्तविशोधकानि श्रुत्वा प्रशान्तः प्रकटश्च जातः ॥७७॥ अहो नारीनेत्रयोः पापित्वम्- आभ्यां कृतस्नेह इह प्रवृद्धः कलङ्कितोऽन्ते भवितेति दत्तं। धाता मषी नेत्रयुगे तु नार्याः संकेतयन् दक्षजनान् समग्रान् ॥७८॥ धनं घनश्वर्ययुतं सुरूपं सयौवनं ते किल वर्ततेऽपि। एतानि पापाय नयन्नतोऽहं जाने गुणायैव सतां हि संगः ॥७९॥ (सुरकृता राजप्रशंसा-) धन्या त्रिलोक्यां तव वंशभूर्भूद्वयं त्वयेदं नृपते ! ततस्त्वम् । सुरा-ऽसुराश्चर्यकृतान्यनारी-सहोदरत्वेन महाव्रतेन ॥८॥ 8 समग्रसौख्यप्रद्धर्मभूमे मीश! तेऽत्राऽप्रियमीशते के ? । 18 १ संगम् अपि ईहमाना । २ अत्र श्योके नारीनेत्रयोः पापित्वमेव दर्शयति-आभ्यां नारीनेत्राभ्यां कृतः स्नेहः-प्रवृद्धः सन् अन्ते इह कलहितो भविता४॥ इति हेतुना विधाता सममान् दक्षजनान् संसूचयन नार्याः नेत्रयुगे मर्षी दयामतां दत्ते । लोकेऽपि कलादूतो जनः श्यामतामेव प्राप्नोति । ३ के तव अप्रियं कर्तुं समर्याः । 8॥१४॥ video-boboxbox 30cm Jain Educati emational For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy