SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ edhoododdoct000000 ONONONOKO हरीक-8 (नृपेण त प्रतिक्रमणम्-) नृपस्तदेोपथिकी भणित्वा क्रामन् प्रतीपं मनसैव पापात् । ॥१४२॥ संक्षेपतो वन्दनक विधाय चित्तोद्भवं भावमुवाच वाचा ॥६८॥ तथाहि-- निरीहचित्तस्य ममैव देहं विलोक्य ताभ्यां विधृतः स्वचित्ते । कामो निकामं च कुकृत्यहेतुर्मिथ्याऽस्तु तद्दष्कृतमेव मेऽद्य ॥१९॥8 प्रयरछतो बोधमनिच्छतोऽपि संगं ममाऽऽत्र तयाऽप्यनङ्गात्। कृतोऽभिषङ्गः शुचिशीलभङ्ग-कर्ता विदं दुष्कृतमस्तु मिथ्या ॥७०॥ यत् तामधिक्षिप्य करेण सख्याश्चित्तेऽतिकोपो विहितो मया सः। येनाऽन्तवाक्यं मयि वादिता सा मिथ्याऽस्तु तत् केवलिनां समक्षम् ॥७१॥ (सुरः समागतः-) मा चेत् सदाचारपवित्रगानं पात्रं प्रशान्ते रहिते समेत्य । इत्यर्धवाक्ये विनिवारयन्तं पुरस्सरं सोऽथ सुरं ददर्श जगाद देवो नृप! यत् त्वदीये चित्तेऽस्ति तत् ते रिपवो लभन्ताम् । राज्यं कुरु त्वं सुचिरं शुचित्वं चन्द्रस्य मुष्णन् विमलैश्चरित्रः ॥७३॥ (सुरं प्रति राशः प्रश्नः-) मया त्वयि द्रोहमतिः कृताऽऽसीत् तत् क्षम्यतामक्षतपुण्यभूमे। भूयोऽवदत् कोऽसि कथं सकोपो मयि प्रसन्नोऽसि कथं पुनस्त्वम् ॥७४।। | गुरुवन्दनम् । २ प्रशान्तः पात्रम् । ३. रहिते-एकान्ते । ४ चन्द्रस्य शुचित्वं मुष्णन्-लुण्टयन् । or 0 0000000000000000 NONOKONOOOO Jain Education Interiore For Private & Personal use only www.jabibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy