________________
O
चरिण
॥१४॥
सर्गः-५
Deeopowrooccoco0000000000000000000000000000000000000
MANNA NO
(राश उपरि तस्याः कामयशाया आक्रमणम्-) अस्मिन् क्षितीशे वदतीति सख्या सत्योद्यत्तस्याधि तनुः प्रमुक्ता।
- आलिङ्गयन्ती तरसा रसाख्या राज्ञाऽपहस्तेन ततो निरस्ता ॥३१॥ तस्थौ ततश्चन्द्रमुखी विषादमषीकृतश्याममुखी नितान्तम् ।
सा सन्मुखीभूय सखी तु तस्याः साटोपकोपात् प्रकटं जगाद् ॥६२॥ जडेन राजन् ! भवताऽनुरक्ता विमाननात् कोपयुता क्षता या ।
साऽपत्यभावेन तव प्रियाया भवं समग्रं समलंकरोतु ॥६३॥ (ललना-दूत्यो अबश्यतां जग्मतुः-) अदृश्यतां जग्मतुरेवमुक्त्वा स्वान्ते वहन्त्यो बहरोषपोषम् ।
तं शाकुनं ग्रन्थिमसौ तु बड्वा विचारयामास वचस्तदीयम् ॥६४॥ उक्ता क्रुधा दुष्टतरात् कुवाक्यात् दृष्टो यदर्थः स सुतप्रसृतेः।
आभ्यां कृताद् मे महतोऽपि विघ्नात् संभाव्यते मङ्गलमेव पश्चात् ॥३॥ (भरण्य रात्रि:-) एते तु देव्यो कुपिते मयि स्तः करिष्यतस्तद्विघ्नं कदाऽपि
रात्रिस्तथाऽपि प्रसरत्पिशाची तच्छोधाम्यात्म-मनः सुवाक्यैः ॥६६॥ आलोचनायाऽऽत्मकुकर्मणोऽसाबुत्तार्य मोलेमणिमेकमेषः ।
___ मन्त्रं स्मरन् मण्डितवान् पुरस्तं विचिन्तयन् सद्गुरुमेव मूर्तम् ॥६७॥ १ तस्य सत्यपरायणस्य अधि-उपरि, तया कामिन्या निजं शरीरं प्रमुक्तम् । २ अनुरक्ता या स्त्री विमाननात् कोपयुता क्षता च जाता । त्रुटति छन्दः । ४ शुद्धं करोमि । ५ नमस्कारमन्नम्।
NANO
Jain Education In
t ional
For Private & Personal Use Only
wellinelibrary.org