SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ O चरिण ॥१४॥ सर्गः-५ Deeopowrooccoco0000000000000000000000000000000000000 MANNA NO (राश उपरि तस्याः कामयशाया आक्रमणम्-) अस्मिन् क्षितीशे वदतीति सख्या सत्योद्यत्तस्याधि तनुः प्रमुक्ता। - आलिङ्गयन्ती तरसा रसाख्या राज्ञाऽपहस्तेन ततो निरस्ता ॥३१॥ तस्थौ ततश्चन्द्रमुखी विषादमषीकृतश्याममुखी नितान्तम् । सा सन्मुखीभूय सखी तु तस्याः साटोपकोपात् प्रकटं जगाद् ॥६२॥ जडेन राजन् ! भवताऽनुरक्ता विमाननात् कोपयुता क्षता या । साऽपत्यभावेन तव प्रियाया भवं समग्रं समलंकरोतु ॥६३॥ (ललना-दूत्यो अबश्यतां जग्मतुः-) अदृश्यतां जग्मतुरेवमुक्त्वा स्वान्ते वहन्त्यो बहरोषपोषम् । तं शाकुनं ग्रन्थिमसौ तु बड्वा विचारयामास वचस्तदीयम् ॥६४॥ उक्ता क्रुधा दुष्टतरात् कुवाक्यात् दृष्टो यदर्थः स सुतप्रसृतेः। आभ्यां कृताद् मे महतोऽपि विघ्नात् संभाव्यते मङ्गलमेव पश्चात् ॥३॥ (भरण्य रात्रि:-) एते तु देव्यो कुपिते मयि स्तः करिष्यतस्तद्विघ्नं कदाऽपि रात्रिस्तथाऽपि प्रसरत्पिशाची तच्छोधाम्यात्म-मनः सुवाक्यैः ॥६६॥ आलोचनायाऽऽत्मकुकर्मणोऽसाबुत्तार्य मोलेमणिमेकमेषः । ___ मन्त्रं स्मरन् मण्डितवान् पुरस्तं विचिन्तयन् सद्गुरुमेव मूर्तम् ॥६७॥ १ तस्य सत्यपरायणस्य अधि-उपरि, तया कामिन्या निजं शरीरं प्रमुक्तम् । २ अनुरक्ता या स्त्री विमाननात् कोपयुता क्षता च जाता । त्रुटति छन्दः । ४ शुद्धं करोमि । ५ नमस्कारमन्नम्। NANO Jain Education In t ional For Private & Personal Use Only wellinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy