SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ POOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOGood कामेन कामं स्वशरैनिषिक्तः संप्रापितां विह्वलता लतान्तः ।। ___ सदोषधीसंनिभदेहयष्टिस्पर्शात् विशल्यां कुरु मे सखी त्वम् ॥५४॥ ( ललनायाः कामपारतन्यम् -) तस्यां वदन्त्यामिति तत्र सख्या मदालसाक्षी लुलदङ्गयष्टिः। राज्ञः समीपं समुपेत्य हाव-भावैर्युता स्वामवदत् सखी सा ॥२९॥ प्रतीच्यामम्भोधौ प्रसेमरकर श्रेणिकलितं रवेबिम्बं रक्तोत्पलमिव पुरः प्रेश्य सहसा। तमस्तोमोऽप्युच्चैः सखि ! स विदलत्कश्मलेरुचिश्चचाल प्रोल्लोलालिकुलवदलं चन्द्रवदने! ॥५३॥ प्रशान्तनेत्रो नरनायकोऽयं तां नायिका कोमलवागुवाच । ( राशः एकपत्नीव्रतदृढता, ललनायै उपदेशश्च-) अधि प्रसता भव चारुरूप-प्रज्ञापितप्रौढकुले ! मृगाक्षि! ॥२७॥ भद्रे ! सुखं वैषयिक क्षणं स्यादनन्तपापं त्वतिदुःखदायि । धीरीकुरु त्वं तु मनो निजं तत् वीरीभवाऽस्मिन् स्मरयोधयुद्धे ॥२८॥ यतः-रूपं सशीलं नययुग् नृपत्वं धनं सदानं वचनं तु सत्यम् । परोपकारे बहुबुद्धिमत्त्वं तत् पायसं शरयेव सारम् ॥१९॥ अन्यच-विश्वत्रये सन्ति परस्त्रियो यास्ता मे स्वसारो नियमोऽस्ति सारः । विधाय चित्तं विमलं स्वकीयं यथ.ऽऽगतं सुन्दरि ! तत् प्रयाहि ॥३०॥ १ लताकुजमध्ये । २ शल्यरहिताम् । ३ मदेन अनसे नेत्रे यस्याः सा । ४. प्रसरणशीलाः । ५. कश्मलम् - मलिनम् । ६ भ्रमरकुलवत्-श्यामत्वेन । नारा 'शरा भव । ८ नीतियुक्तम् । CONOMo oooo Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy