________________
BR9OOOONORMOOMOOOOOKID000000000000000000000000
पीत्वा समीर लघुरोमरन्धैः प्रीतः स तस्थौ तरूमलमेत्य । राजाऽवतीर्याऽथ हयं स्वयं तं पानीयपानाच ततो निनाय ॥४७॥
सर्ग:-५ संस्नाप्य सस्नौ च पपौ निपाय तुरंगराज स नराधिराजः।
प्रीतः प्रमोदात् प्रशशंस विश्वमूलं जलं निर्मलतानुकूलम् ॥४८॥ ( मृपो ललनां ददर्श-) तीरस्थितो नीरविलोकनाय प्रसारयामास नृपोऽथ मेरे।
___स निस्सरन्तीं सरसोऽपि रक्तां कयाऽपि युक्तां ललनां ददर्श ॥४९॥ संकेतयन्तीव रणाय कामं वित्रासयन्तीव कुलस्य लज्जाम् ।
संतर्जयन्तीव तुलस्य सत्वं सा वामनेत्रा विकटैः कटाक्षः ॥५०॥ पीनस्तनाभ्यामतिमोदकाभ्यां प्रलोभयन्तीव युवन्मनांसि । - तस्योपकार्य कतिचित् पदानि गत्वा समालिङ्गय तरं पुरोऽस्थात् ॥ ५१ ॥ (युग्मम् ) निरीहचित्तं नृपति समेतं पालीवनालीषु हयं च बद्धवा ।
स्थितं समीरः शिशिरो:मुदेव सहागतः स्नेहत आलिलिङ्ग ॥५२॥ ( तया ललनया प्रहितो दूतीमुखेन संदेश:-) तत्रैत्य दूती नृपति प्रणत्य प्रोवाच संयोज्य करी पुरस्था। । ।
प्रसादमाधाय मथि क्षितीश ! वाक्यं समाकर्णय सावधानः ॥५३॥ १ लधुभी रोमच्छिदैः, समीरो-वायु पीयते । २ मर्यादाम् । ३ वर्तुलाकृत्या, पुष्ट्या च मोदकम् आतक्रान्ताभ्याम्-अथवा अतिहर्षप्रदाभ्याम् । 81 ४"युषमनांसि' भवेत् । ५ कायसमीपम् । ६. अप्रस्थिता।
00000000000000000000OODOOOOOOOOOO0000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org