SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ BR9OOOONORMOOMOOOOOKID000000000000000000000000 पीत्वा समीर लघुरोमरन्धैः प्रीतः स तस्थौ तरूमलमेत्य । राजाऽवतीर्याऽथ हयं स्वयं तं पानीयपानाच ततो निनाय ॥४७॥ सर्ग:-५ संस्नाप्य सस्नौ च पपौ निपाय तुरंगराज स नराधिराजः। प्रीतः प्रमोदात् प्रशशंस विश्वमूलं जलं निर्मलतानुकूलम् ॥४८॥ ( मृपो ललनां ददर्श-) तीरस्थितो नीरविलोकनाय प्रसारयामास नृपोऽथ मेरे। ___स निस्सरन्तीं सरसोऽपि रक्तां कयाऽपि युक्तां ललनां ददर्श ॥४९॥ संकेतयन्तीव रणाय कामं वित्रासयन्तीव कुलस्य लज्जाम् । संतर्जयन्तीव तुलस्य सत्वं सा वामनेत्रा विकटैः कटाक्षः ॥५०॥ पीनस्तनाभ्यामतिमोदकाभ्यां प्रलोभयन्तीव युवन्मनांसि । - तस्योपकार्य कतिचित् पदानि गत्वा समालिङ्गय तरं पुरोऽस्थात् ॥ ५१ ॥ (युग्मम् ) निरीहचित्तं नृपति समेतं पालीवनालीषु हयं च बद्धवा । स्थितं समीरः शिशिरो:मुदेव सहागतः स्नेहत आलिलिङ्ग ॥५२॥ ( तया ललनया प्रहितो दूतीमुखेन संदेश:-) तत्रैत्य दूती नृपति प्रणत्य प्रोवाच संयोज्य करी पुरस्था। । । प्रसादमाधाय मथि क्षितीश ! वाक्यं समाकर्णय सावधानः ॥५३॥ १ लधुभी रोमच्छिदैः, समीरो-वायु पीयते । २ मर्यादाम् । ३ वर्तुलाकृत्या, पुष्ट्या च मोदकम् आतक्रान्ताभ्याम्-अथवा अतिहर्षप्रदाभ्याम् । 81 ४"युषमनांसि' भवेत् । ५ कायसमीपम् । ६. अप्रस्थिता। 00000000000000000000OODOOOOOOOOOO0000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy