SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पुण्डरोक ॥१३८॥ १२ (सुरेन्द्रदत्तस्य बाह्यालिकेलि:-) अन्येद्युरुवपतिरेष सर्वसैन्यैरचालीत् तुरमाचिरुदः । वाह्यालिकेलीषु कुतूहलेन कुर्वन्निलागोलेमलं विलोलम् ॥४०॥ ततश्च - शरासनं कोऽपि शरासनेन प्रासैः प्रयासं नृपतेः पुरः कः । गदाभृतः केऽप्यर्ग - दारणं च स्वं दर्शयामासुरितश्च वीरः ॥४१॥ राजा निजं चारुतरं तुरंगं गतीश्वतस्रश्चतुरो विधाय । स तं ततं कारथितुं तु वेगं दृढासनोऽभूद् दृढधैर्यधुर्यः ॥४२॥ ( राजानं गृहीत्वा उच्चचाल पवनंजयः सार्धंशतयेोजनम् ) विशामधीशेन कशाहतोऽथ विहाय भूमिं स विहायसेव । क्षणं खगान् व्याकुलयन् पुरोगान् हयो रयोचकममुचचाल ॥४३॥ अरे ! हरे ! भूमिविभुं गृहीत्वा मा याहि धूलीति पदेऽग्रहीत् तम् । विन्यस्यतामन्यतुरंगमाणां शिरस्सु सोऽगान्दृशं विलङ्घन्त्य ॥४४॥ यथा यथा तं नृपतिश्चकर्ष तथा तथा स प्रचकर्ष भूपम् । Jain Education International तद् योजनानां शतमेकमेवं सार्धं ययौ गन्र्धवहेन सार्धम् ॥४२॥ ( राजा सरे। वरं प्राप - ) करेऽथ दूनो नृपतिर्मुमोच वलूगां तुरंगश्च दिवं तदेव । तूर्ण ततः प्राप पयः प्रपूर्ण सरोवरं चित्तहरं हरीन्द्रः ॥४३॥ १ भूगोलम् - सकम्पं कुर्वन् । २ प्रासः - अस्खविशेषः कुन्तास्त्रम् । ३ अगाः पर्वताः, तेषां दारणम् । ४ रयेण वेगेन, उच्चो क्रमो पादौ यथा स्यात् तथा । ५ वेगपूर्वकगमनात् जाते धूलीप्रचारे कविरेतत् उत्प्रेक्षते । ६ वायुना । For Private & Personal Use Only Koooooc परि सर्ग: ५ ॥३ ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy