________________
पुण्डरोक
॥१३८॥
१२
(सुरेन्द्रदत्तस्य बाह्यालिकेलि:-) अन्येद्युरुवपतिरेष सर्वसैन्यैरचालीत् तुरमाचिरुदः । वाह्यालिकेलीषु कुतूहलेन कुर्वन्निलागोलेमलं विलोलम् ॥४०॥
ततश्च - शरासनं कोऽपि शरासनेन प्रासैः प्रयासं नृपतेः पुरः कः ।
गदाभृतः केऽप्यर्ग - दारणं च स्वं दर्शयामासुरितश्च वीरः ॥४१॥
राजा निजं चारुतरं तुरंगं गतीश्वतस्रश्चतुरो विधाय ।
स तं ततं कारथितुं तु वेगं दृढासनोऽभूद् दृढधैर्यधुर्यः ॥४२॥ ( राजानं गृहीत्वा उच्चचाल पवनंजयः सार्धंशतयेोजनम् ) विशामधीशेन कशाहतोऽथ विहाय भूमिं स विहायसेव । क्षणं खगान् व्याकुलयन् पुरोगान् हयो रयोचकममुचचाल ॥४३॥
अरे ! हरे ! भूमिविभुं गृहीत्वा मा याहि धूलीति पदेऽग्रहीत् तम् । विन्यस्यतामन्यतुरंगमाणां शिरस्सु सोऽगान्दृशं विलङ्घन्त्य ॥४४॥
यथा यथा तं नृपतिश्चकर्ष तथा तथा स प्रचकर्ष भूपम् ।
Jain Education International
तद् योजनानां शतमेकमेवं सार्धं ययौ गन्र्धवहेन सार्धम् ॥४२॥
( राजा सरे। वरं प्राप - ) करेऽथ दूनो नृपतिर्मुमोच वलूगां तुरंगश्च दिवं तदेव ।
तूर्ण ततः प्राप पयः प्रपूर्ण सरोवरं चित्तहरं हरीन्द्रः ॥४३॥ १ भूगोलम् - सकम्पं कुर्वन् । २ प्रासः - अस्खविशेषः कुन्तास्त्रम् । ३ अगाः पर्वताः, तेषां दारणम् । ४ रयेण वेगेन, उच्चो क्रमो पादौ यथा स्यात् तथा । ५ वेगपूर्वकगमनात् जाते धूलीप्रचारे कविरेतत् उत्प्रेक्षते । ६ वायुना ।
For Private & Personal Use Only
Koooooc
परि
सर्ग: ५
॥३ ainelibrary.org