SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ॥१३७॥ DOOOOOOOOOOOO000000000000000000000000 इष्टः समुत्थाय सुकोमलेन पपेशं तं पागिसरोको॥ स्कन्धोद्ध से मध्यमितं सरोषं संकीर्णकर्ण लघुवक्रवक्त्रम् सर्गः-५ वलस्पदं लोमसुतेजसाऽऽयं स्थूलं च पश्चात् तुरगं दुदर्श ॥३६॥8 तदा मुदा मन्त्रिमुखानि वीक्ष्य हृष्टो यभाषेऽथ सुरेन्द्रदत्तः । स्नेहः सतां मेरुरिवाऽक्षयोऽयं घनेवि काले विमलोऽचलश्च ॥३७॥ तथा च-सदाऽपि सौजन्यसुधाभृतेषु महीयसां निर्मलमानसेषु न क्रोधवहिर्भवतीति युक्तो यत्प्रीतिरेखाऽविचले.ति चिम् ॥३८॥ एवं स्तुवन्तं नृपति सुरेन्द्र-दत्तं प्रणम्याऽथ जगाद पद्मः । राजा ततोऽश्वं पवनंजयाख्यं तं पालयामास सुभक्षलः ॥३९॥ पwooooooooooooooooooo०००000000000oooocd स्पर्श चकार । २ स्कन्धेन उद्धतं समुत्रतम् । ३ लघुकर्णम् । ४ रोमतेजस्सहितम्-तथा च अश्वलक्षणम्" दीर्घग्रीवाऽक्षिकूटखिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः सूक्ष्मत्वकेशवाल: सुशफगतिमुखा इस्तकणे ठपुच्छः ।। जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम्" ||१|-वराहमिहिरो निजायां बहत्संहितायाम्-अध्याय ६५॥ अर्थात्-प्रीवया, अक्षिकूटेन दीर्घः; कटिभारेण, हृदयेन च पृथुः; ऑष्ठेन, तालुना, जिह्नया च रक्तः; शरीरचर्म, मूर्धजाः, पुच्छवाल:-एते यस्य 18 सूक्ष्माः; शर, गत्या, मुखेन च सुप्रमितः; कणा, उत्तरोष्ठः, पुच्छमूलं च-एतानि यस्य इस्वानि; जङ्ख्या, जानुना, उहणा च पत्तः; दन्तैः समः, तथा संस्थानेन, कोण च चारः; एवंविधो वाजी-अश्वः सर्वाशशुबो शेयः । ४ ५ लोके हि विना तापं मानससरास न कदाऽपि रेखा भवति, अत्र व क्रोधवनि विनैव अचला प्रीतिरेचा भषिचना-ति चित्रम् । भोज्पEIMROM Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy