SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक निजस्थानं जग्मुर्विगतगृहमोहं व्रतयुतं स्तुवन्तो राजानं शुचिसुकृतकपूरकलसम् ॥ ३ ॥ ॥१३२॥18॥ (४ सर्गः पूर्ण:--) श्रीरत्नप्रभसरिसूरकरतो दोषानुषङ्गं त्यजन् यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भु सर्गः-५ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीशनंजयदीपकस्य चरिते सर्गश्चतुर्थोऽजनि ॥४॥तिमा इति श्रीरत्नप्रभसूरिशिष्य-आचार्यश्रीकमलप्रभ-विरचिते श्रीपुण्डरीकचरिते महाकाव्ये श्रीरत्नचूडपूर्वभव-वर्णनो नाम चतुर्थः सर्गः । पञ्चमः सर्गः (श्रीपुण्डरीकः प्रतस्थे-) श्रीपुण्डरीकोऽथ गणाधिनाथो भुवं दिवं तैर्मुनिभिः सुरैश्च । पवित्रयन् विश्वविबोधहेतुं स्वैर्भानुभिर्भानुरिव प्रतस्थे ॥१॥ (चम्पापुरी प्राप-) अथो यथोक्तक्रमतो धरित्रीं क्रामन् मुनीशः स मैन:स्थितिज्ञः । स्वशोभया दत्तदिवप्रकम्पां चम्पापुरीं प्राप विपावृत्तिः ॥२॥ ( चम्पकद्रुः जगाद-) तस्याः समीपोपवनेऽस्ति शस्तः प्रौढः प्ररूढः किल चम्पद्रुः। स शाखया संनतयाऽवगम्य जगाद तं दिव्यगिरा गणेशम् ॥३॥ ( लक्ष्मीधरो राजा तदागमनं च-) कृत्वा प्रसादं भगवन् ! इहाऽद्य गृहाण वासं निगृहाण खेदम् । लक्ष्मीधराख्यं नृपतिं वयस्यं मम प्रशस्यं कुरु बोधदानात् ॥४॥ १ किरणैः, शोभाभिश्च। २ मनसां स्थिति जानाति इति-मनोवित् । ३ यया चम्पया दिवस्य स्वर्गस्य-अपि, प्रकम्पो दत्तः । ४ निष्पापः । ५:वृक्षः । ६ मार्गजन्यखेदं दूरीकुरु-इति। 18R३३॥ Jain Education ational Pricainelibrary.org 0000000000000000000000000000000 2005000000000 000000000000000000000000000000000000000 200000000000 For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy