________________
पुण्डरीक॥१३३॥
चरित्र सनः-५
ROOMOOORDN0000000000000000000000000000ods
वृक्षाद् वचश्चित्रकरं निशम्य ज्ञानोपयोगादवगम्य किञ्चित् ।
तस्थौ सुरैनिमितरम्यरत्न-सिंहासने तत्र मुनिः स यावत् ॥६॥ तावच्च कर्पूरपरागपूरप्रभापुर-क्षीरभृताऽभ्रशोभा ।
देहाद हरन्ती तपनस्य तापं ज्योत्स्ना शनैश्च प्रससार तत्र ॥६॥ दिनेऽपि चन्द्रातप एष किं स्यात्-इत्युत्थिता ये मुनयः सुराश्च ।
__ आगच्छतः श्रीधरभूमिपस्य छत्रस्वरूपं ददृशुः शशाङ्कम् ॥७॥ अहो महोष्णांशुमहोऽप्यनेन स्थिरौजसा चन्द्रमसा निरस्तम् ।
इत्थं सुरेषु प्रवदत्सु राजा सैन्यैर्युतोऽभ्येत्य यति ननाम ॥८॥ (मृगवेषो देवः, तत्प्रश्नश्च-) प्रणम्य संस्तुत्य गिरं प्रतस्थे भूपोऽथ देवो मृगवेष एषः।
. खं पञ्चषक्रोशभित तदिन्दुप्रकाशितं प्रेक्ष्य विभु बभाषे ॥९॥ प्रभो! नृपस्याऽस्य घनप्रभोऽयं करोति किं श्वेतकरोऽतिसेवाम् ।
चक्रं यथा पूर्वभवोद्भवेन पुण्यप्रभावेण तु चक्रनेतुः ॥१०॥ उग्रं समग्रं विहितं तपः किं दानं प्रधानं किमु वा प्रदत्तम् ।
पुरा भवेऽनेन सदा कृतेन:पराभवेनेति विभो! वदाऽऽश ॥१२॥ स्पृष्ट्वाऽस्य पादौ वचनं तु पृष्ट्वा गुरोः पुरोऽभूत् स सुरोऽथ मौनी।
लक्ष्मीधरः पूर्वभवं स्वकीयं शुश्रूषुरस्थाद् विहितावधानः ॥१२॥ . सूर्यस्य । २ चन्द्रप्रकाशः । ३ महाष्णांशुः-सूर्यः, तस्य महः तेजः । ४ पु० तु 'पुरेषु' इति पाठः । ५ पञ्चभिः, षभिः वा क्रोशैर्मितम् । ६चनः । ७ पतियः। ८ एनः पापम् । १ मोतुमिच्छुः । 1. सावधानः ।
000000000000000000000000000
wO0000000000deos
8॥१३३०
Jain Education
national
For Private & Personal Use Only
Aaw.jainelibrary.org