SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥१३३॥ चरित्र सनः-५ ROOMOOORDN0000000000000000000000000000ods वृक्षाद् वचश्चित्रकरं निशम्य ज्ञानोपयोगादवगम्य किञ्चित् । तस्थौ सुरैनिमितरम्यरत्न-सिंहासने तत्र मुनिः स यावत् ॥६॥ तावच्च कर्पूरपरागपूरप्रभापुर-क्षीरभृताऽभ्रशोभा । देहाद हरन्ती तपनस्य तापं ज्योत्स्ना शनैश्च प्रससार तत्र ॥६॥ दिनेऽपि चन्द्रातप एष किं स्यात्-इत्युत्थिता ये मुनयः सुराश्च । __ आगच्छतः श्रीधरभूमिपस्य छत्रस्वरूपं ददृशुः शशाङ्कम् ॥७॥ अहो महोष्णांशुमहोऽप्यनेन स्थिरौजसा चन्द्रमसा निरस्तम् । इत्थं सुरेषु प्रवदत्सु राजा सैन्यैर्युतोऽभ्येत्य यति ननाम ॥८॥ (मृगवेषो देवः, तत्प्रश्नश्च-) प्रणम्य संस्तुत्य गिरं प्रतस्थे भूपोऽथ देवो मृगवेष एषः। . खं पञ्चषक्रोशभित तदिन्दुप्रकाशितं प्रेक्ष्य विभु बभाषे ॥९॥ प्रभो! नृपस्याऽस्य घनप्रभोऽयं करोति किं श्वेतकरोऽतिसेवाम् । चक्रं यथा पूर्वभवोद्भवेन पुण्यप्रभावेण तु चक्रनेतुः ॥१०॥ उग्रं समग्रं विहितं तपः किं दानं प्रधानं किमु वा प्रदत्तम् । पुरा भवेऽनेन सदा कृतेन:पराभवेनेति विभो! वदाऽऽश ॥१२॥ स्पृष्ट्वाऽस्य पादौ वचनं तु पृष्ट्वा गुरोः पुरोऽभूत् स सुरोऽथ मौनी। लक्ष्मीधरः पूर्वभवं स्वकीयं शुश्रूषुरस्थाद् विहितावधानः ॥१२॥ . सूर्यस्य । २ चन्द्रप्रकाशः । ३ महाष्णांशुः-सूर्यः, तस्य महः तेजः । ४ पु० तु 'पुरेषु' इति पाठः । ५ पञ्चभिः, षभिः वा क्रोशैर्मितम् । ६चनः । ७ पतियः। ८ एनः पापम् । १ मोतुमिच्छुः । 1. सावधानः । 000000000000000000000000000 wO0000000000deos 8॥१३३० Jain Education national For Private & Personal Use Only Aaw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy