________________
पुण्डरोक-8 ॥१३॥
9xxx
रत्नचूलोऽचलद् दानं ददनचलचेतसा । अतुच्छरुत्सवैर्विश्वत्रयमुत्सुकयन्नसौ ॥ ९१ ॥
चरित्रम्, देवदूष्यरितो देवा विधुर्देवमण्डपम् । पञ्चयोजनविस्तारं गव्यूतित्रितयोच्छुितम् ॥ ९२ ॥
सर्गः-४ श्रीमद्-युगादिदेवस्य तत्र मूर्तिचतुटयम् । जगच्चित्रकरं चक्रुश्वारुचामीकरप्रभम् ॥ ९३ ॥
(सिंहासने श्रीपुण्डरीक -) दिव्यमूर्तिभृतः स्थालमक्षयं विदधुः सुराः। श्रीपुण्डरीका पूर्वस्यामासीनः सिंहविष्टरे॥ आतपत्रं गजं खङ्ग मुक्त्वा मुकुटमप्यसौ । तैर्युतो रत्नचूडोऽथ प्रविश्य प्राणमन्जिनम् ॥ ९५ ॥
(रत्नचूडगृहीता दीक्षा--) ततः श्रीपुण्डरीकोऽस्य मूनि मन्त्रं समुच्चरन् । हस्तं न्यवेशयज्जन-वतन्यासं च तत्तनौ। 8 नाभेयमूर्ति परितस्ततो भ्रामति भूपती । दिव्यचूर्णभरोऽक्षेपि सुरा-ऽसुर-नरेश्वरैः ॥ ९७ ॥ तत्र मङ्गलगीतानि गायन्तीषु सुरीष्यसौ । प्रदक्षिणात्रयं दत्त्वा मुनि नत्वा निविष्टवान् ॥ ९८ ॥
(श्रीपुण्डरीकदेशना--) ततः पञ्चसहस्राणां शिष्याणां गोचरे मुनिः। निजां प्रचारयामास गावं पीयूषवर्षिणीम् ॥ ९९ ॥ तथाहि18| जैनव्रतं येन गृहीतमेतत् तेनेह पापं निगृहीतमेव। यः पालयेन्निर्मलमानसस्तत् तं लालयेन् मुक्तिरियं निजा
विशेषतोऽपि धन्यास्ते ये मोहं राज्यसंभवम् । सुदुस्त्यजं परित्यज्य प्रपन्ना मुक्तिवीथिकोम् ॥ [॥४००॥ ४ श्रीज्ञानपयोधिसंभववचोरत्नोच्चयै राजितां स्फूर्जद्बोधगुणोत्कॅरेण सहितां तत्वोपदेशसृजम् । सभ्येभ्यः परमात्मभूषणकृते दत्त्वोज्ज्वलां चाऽक्षयं साधुर्कोमसौ पुपोष विगलदोषस्तपस्तीव्ररुक ॥२॥ (देशनासमाप्तिः-) ततोऽन्ये भूमीशा गणधरवरं गच्छसहितं प्रणम्योर्वीपीठे प्रलुठितशिरोहीरनिकराः । १ सिंहविष्टरं सिंहासनम् । २ मुक्तिमार्गम् । ३ श्रुतेः आगतम्-श्रीतम्-श्रुतज्ञानम् । ४ गुणाः सूत्राणि अपि । ५ जोषं मौनम् ।
॥१३१॥
00000000000000000000000000000000000000000000000
x xM
NONONOKONO
Jain Education remational
For Private & Personal use only
www.jainelibrary.org