SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पुण्डरोक-8 ॥१३॥ 9xxx रत्नचूलोऽचलद् दानं ददनचलचेतसा । अतुच्छरुत्सवैर्विश्वत्रयमुत्सुकयन्नसौ ॥ ९१ ॥ चरित्रम्, देवदूष्यरितो देवा विधुर्देवमण्डपम् । पञ्चयोजनविस्तारं गव्यूतित्रितयोच्छुितम् ॥ ९२ ॥ सर्गः-४ श्रीमद्-युगादिदेवस्य तत्र मूर्तिचतुटयम् । जगच्चित्रकरं चक्रुश्वारुचामीकरप्रभम् ॥ ९३ ॥ (सिंहासने श्रीपुण्डरीक -) दिव्यमूर्तिभृतः स्थालमक्षयं विदधुः सुराः। श्रीपुण्डरीका पूर्वस्यामासीनः सिंहविष्टरे॥ आतपत्रं गजं खङ्ग मुक्त्वा मुकुटमप्यसौ । तैर्युतो रत्नचूडोऽथ प्रविश्य प्राणमन्जिनम् ॥ ९५ ॥ (रत्नचूडगृहीता दीक्षा--) ततः श्रीपुण्डरीकोऽस्य मूनि मन्त्रं समुच्चरन् । हस्तं न्यवेशयज्जन-वतन्यासं च तत्तनौ। 8 नाभेयमूर्ति परितस्ततो भ्रामति भूपती । दिव्यचूर्णभरोऽक्षेपि सुरा-ऽसुर-नरेश्वरैः ॥ ९७ ॥ तत्र मङ्गलगीतानि गायन्तीषु सुरीष्यसौ । प्रदक्षिणात्रयं दत्त्वा मुनि नत्वा निविष्टवान् ॥ ९८ ॥ (श्रीपुण्डरीकदेशना--) ततः पञ्चसहस्राणां शिष्याणां गोचरे मुनिः। निजां प्रचारयामास गावं पीयूषवर्षिणीम् ॥ ९९ ॥ तथाहि18| जैनव्रतं येन गृहीतमेतत् तेनेह पापं निगृहीतमेव। यः पालयेन्निर्मलमानसस्तत् तं लालयेन् मुक्तिरियं निजा विशेषतोऽपि धन्यास्ते ये मोहं राज्यसंभवम् । सुदुस्त्यजं परित्यज्य प्रपन्ना मुक्तिवीथिकोम् ॥ [॥४००॥ ४ श्रीज्ञानपयोधिसंभववचोरत्नोच्चयै राजितां स्फूर्जद्बोधगुणोत्कॅरेण सहितां तत्वोपदेशसृजम् । सभ्येभ्यः परमात्मभूषणकृते दत्त्वोज्ज्वलां चाऽक्षयं साधुर्कोमसौ पुपोष विगलदोषस्तपस्तीव्ररुक ॥२॥ (देशनासमाप्तिः-) ततोऽन्ये भूमीशा गणधरवरं गच्छसहितं प्रणम्योर्वीपीठे प्रलुठितशिरोहीरनिकराः । १ सिंहविष्टरं सिंहासनम् । २ मुक्तिमार्गम् । ३ श्रुतेः आगतम्-श्रीतम्-श्रुतज्ञानम् । ४ गुणाः सूत्राणि अपि । ५ जोषं मौनम् । ॥१३१॥ 00000000000000000000000000000000000000000000000 x xM NONONOKONO Jain Education remational For Private & Personal use only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy