SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ चरित्र पुण्डरीक११२९॥ सर्गः-४ U 2000000000000000000000000000000000000 भवे भवेऽपि भविनो मनो-वाकू-कायसंभवा । व्यापारीऽपारता नित्यं भवेत् पापं ततो हहा ! ॥७॥ भवं विहातुकामो रत्नचूड:-) भवं विहातुकामोऽस्मि तत् त्वं कथय सत्वरम् । गुरोर्गुणगुरोः कस्य पार्श्व गृहाम्यहं व्रतम् ॥ ७१ ॥ (देवीदर्शितो गुरुः पुण्डरीक:-) अवादीत् साऽऽदिदेवस्य पुण्डरीको गणेश्वरः । शत्रुजयगिरौ गच्छन् समेष्यत्यत्र निश्चितम् ॥७२॥ समागत्य तदैव त्वां ज्ञापयिष्यामि भूमिप !। तं गणाधीश्वरं नत्वा स्वार्थ कुर्याद् यथोचितम् ॥७३॥ (गता देवी--) एवमुक्त्वा तिरोभूता सा देवी स्नेहवत्सला। राजा श्रीरत्नचूडोऽपि स्वचित्तेऽथ व्यचिन्तयत् ॥ ४ मिथ्यादुष्कृतदानेन उक्तपूर्व कुवाक्यतः। अहं तु सांप्रतं हन्त पापी स्यां निश्चितं वदन् ॥७२॥ (मोमवान् रत्नचूड:-) एवं कुवाक्यतः पाप-तापतोऽद्भुतभीतिभाक् । मन्त्रि ! श्रीरत्नचूडोऽयं तदा प्रभृति मौनवान् ॥७॥ अस्मानत्राऽऽगतान् ज्ञात्वा सेयं देवी मनोरमा । श्रीरत्नचूडराजानं प्रमोदादानयत् पुरः ॥७७॥ मतिचन्द्रमहामात्य-पृष्टमुक्त्वा गणेश्वरः। मोनावलम्बिनं भूपं प्रत्यालोक्य ततोऽब्रवीत् ॥७८॥ श्रीरत्नचूडराजेन्द्र ! मा भैषीर्वचनं वद । सत्यां धौँ यतो वाचं वदन्ति यतयोऽपि हि ॥७९॥ (इति रत्नचूडपूर्वभवः-) . इत्थं पूर्वभवं राज्ञो मन्त्रिणोऽग्रे मुनीश्वरः। गदित्वा स्वाऽऽस्यकोशान्तर्वाक्यरत्नान्यगोपयत् ॥८॥ (रत्नचूडकृता पुण्डरीकस्तुति:-) रत्नचूडस्ततः प्राश्चद्रोमाञ्चनिचयाञ्चितः । पुण्डरीकगणाधीशं नत्वा स्तोतुं प्रचक्रमे ॥८॥ व्यापाराणाम् अपारता । हळ000000000000000000050 ॥१२॥ Jain Education Seational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy