________________
॥१२
४ सर्गः
क्षान्तं क्षान्तं महाराज! स्वान्तं शान्तं यतो मम । यतस्व त्वं ततः स्वार्थ संकल्पं द्रुतमल्पय ॥२७॥ (मेघनादसंन्यास:-) ततो नृपोऽपि विज्ञाय जिजायायचञ्चलम् । मनो निजं नियम्याऽसौ संन्यासे संन्यवेशयत् ॥ (सिवागरेः कीर्तिः-) केवली वैरसिंहोऽथ तयोः संन्यस्तचित्तयोः।पुरः पुरा श्रुतां सिद्धगिरेः कीर्तिमकीर्तयत् ॥2 एवं ततः श्रवणतः शुद्धध्यानस्थयोस्तयोः । देही देहान्तरं गन्तुम्-ईहांच के नैवं पुनः ॥३०॥
(त्रैलोक्यसुन्दरी सौधर्मस्वर्गे-) जीवः त्रैलोक्यसुन्दर्याः स्वर्ग सौधर्मनामनि । सौधर्मेन्द्रस्य भार्याऽभूद् नाम्ना सेयं मनोरमा ॥३१॥
(मेघनादो रत्नचूडो नृपः-) ३ श्रीमेघनादजीवस्तु ज.तस्वल्पभवस्थितिः। चन्द्रचूडस्य पुत्रोऽयं रत्नचूडनृपोऽभवत् ॥ ६॥ ( देवी अगता-) पितर्युपगते प्राप्ते राज्ये रात्रौ च सोऽन्यदा । देवीं ददर्श शय्यास्थो विस्मितस्तां ततोऽवदत् ॥४ का त्वं सुन्दरि ! कस्याऽसि कामिनी किमिहाऽऽगता। इदं निवेद्यतां सर्व मदीयमनसो मुदे ६४॥
हसित्वा सहसा साऽऽह राजन् ! जानासि किन माम् । तव पूर्वभवस्याऽस्मि भार्या त्रैलोक्यसुन्दरी ॥६५॥ । 18 (पूर्वभववेदी रत्नचूडो विरक्त:-)
इति श्रुत्वा निजं पूर्व-भवं स्मृत्वा नृपोत्तमः । मुश्चन्नश्रूणि सोऽवोचत् संसारोद्विग्नमानसः ॥६६॥ पूर्वाम्नातेन नाम्ना ते जातिं स्मृत्वा पुरातनीम् । राज्यं रजस्समं मन्ये विषवद् विषयानपि ॥३७॥
मया त्वयि पुरा प्रोक्तं स्नेहहीनं हि यद् वचः। तद् मे स्मरति हृहहि येनाऽदाहि मनस्तव ॥६८॥ 8 तदा त्वां गुरुपादान्ते नाऽहं दान्तेन चेतसा। क्षामये यदि तद् मे स्यादनन्तं भ्रमणं भवे ॥३९॥ १ अल्पं कुरु । २ नवं देहान्तरम् । ३ हृदयं दहति इति ।
१९॥
000ORGOOc00000000000Crewooo
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org