________________
peoppoorn000000000000000000000000000ww
30 (मेषनावप्रश्न:-) वैरसिंहमुनि नत्वा सुरसंसदि सोऽवदत् । पतिभक्तिपरित्यागात् कथं पुण्यं प्रशस्यते ॥ चरित्रम् यतो युष्मदः सर्वम्-अवधूय गृहक्रमम् । स्वयं संन्यासविन्यासं चक्रे वक्रेतरान्तेरा ॥ ४३ ॥
। सर्ग:-४ | मुनिराह महाराज! भर्तृभक्तिर्भवे वरा । प्रधानं मुक्तिमार्गस्य साधने तु व्रतं महत् ॥ ४७ ॥ यतः
(भर्ता न मुक्तिदः-) 8 भर्ता मेऽयमिति स्नेहः स तु मोहमयो भृशम् । महामोहान्न मुक्तिः स्याद्-अतो भर्ता न मुक्तिदः ॥४८॥
(भार्या न मोक्षदा-) भार्या ममेति च स्नेहः स तु मोहमयः सदा । महामोहान्न मुक्तिः स्याद्-अतो भार्या न मोक्षदा ॥४९॥ नारी नरस्य मोहेन नरो नारीविमोहतः। यदि व्रते न वर्तेत तदाऽनन्तो भवेद् भवः ॥५०॥ भार्या भवे भवेऽपि स्युः पतयश्च पुनः पुनः । एवं बद्धो भवेत् किं तत् मुक्तिजन्तुबजो व्रजेत् ॥११॥
(केवलिदर्शितं मेघन दस्य अल्पम् आयु:-) तथा त्रैलोक्यसुन्दर्यास्तवाऽपि नृप! संपति। विद्यतेऽनित्यताग्रस्तमायुः सप्त दिनावधिः ॥२२॥ त्यज तस्मान् महामोहं भज स्थैर्य भुवो विभो!। स्मर स्मरस्य प.पित्वं भव मा भवदुःख. ॥२३॥
(मेघनादो वाणीमवाणीत्-) श्रुत्वेति यतितो राजा शमसाम्यसमाकुलः। वाणीमवाणीत् संयोज्य पाणी प्रा.श्वरी प्रति ॥५४। मया देवनिषिद्धेन प्रिये ! न कथिता तव । नन्दीश्वरस्य यात्रा यत् न्यूनं तद् मान्यतां मम ॥२५॥ साऽऽह नाऽहमिति क्रोधाद् दान्तमादां तपो नृप। मोहव्यपोहतः किन्तु विश्वं वीक्ष्य विनश्वरम् ॥५६॥४॥ १ सरला इति । २ भुवः विभो ।-नृप।। ३ यतिजनात् । ४ भवदुःखभाग मा भव ।
ह॥१२॥
50000 womanoran
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.