SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ गमने गमनं देव-शिक्षातः स्थगयनिजम् । सस्नेहोऽपि स दक्षोऽपि स्वकर्मप्रेरितोऽवदत् ॥ २२ ॥ ॥१२५॥ लोकेऽस्मिन् लोलचित्तानां लोलाक्षीणा पुरो नर: । गुह्यवार्तास्तु नैवाऽऽतों अपि प्रकटयन्ति ते॥२३॥ लीलया निर्विचाराऽसावित्युक्त्वा कठिनं वचः । सभामभासयद् गत्वा राजा राजासनश्रितः॥ १४ ॥ (अत एव स्नेहभान त्रैलोक्यसुन्दर्या वैराग्यम् - ) मियाऽऽस्यादप्यदः श्रुत्वा सादध्यौ भुवि नाऽङ्गिनाम् । स्नेहो देहोऽथ नाऽहोऽपि-कल्पनातो ध्रुवोचवमा 8 भासिनीत्युन्मनीभूय जातभूयस्तराऽतिः । विश्वं विनश्वरं विश्वमवश्यं सा व्यभावयत् ॥ २६ ॥ (देवसांनिध्यम्-) पितुः पितामहं देवं तं मनोरथसंज्ञकम् । सस्मार हतशं-सारं संसारं हातुमुत्सुका ॥२७॥ सुरः प्रादुरभूत् भूतप्रभूतप्रमदस्ततः । उवाच वत्से ! किं धत्से कार्य कर्तु सुचेतसा ॥ २८ ॥ तं निजं पूर्वज प्रेस सा जगाद सगद्गदम् । समीरे सुगुरोर्मी (वं गृहाण सुर! सत्वरम् ॥ २९ ॥ कर्मणो हि प्रधानत्वम्-इति विद्वेववर्जिता। अनित्यः सर्वसंसारः स्नेहहीनाऽहमस्मि तत् ॥३०॥ समग्रस्वजनस्नेह-बन्धनिर्मुक्तमानसाम् । कृस्वा प्रसादं मां तात! गृहाण गुरुसंनिधौ ॥ ३१ ॥ भव्य भावं विभाव्याऽस्या ज्ञानादथ सुरोतमः। प्रीतः पुत्रीचरित्रेण सोऽवदद् वदतां वरः ॥ ३२ ॥ (मेघनादपिता केवली, तत्समीपे गता त्रैलोक्यसुन्दरी-) 2 वत्से ! श्रीवैरसिंहस्य राजर्षेः सुतपस्यतः । अद्यैव केवलज्ञानम्-अपुनर्भूत्वभूरभूत् ॥ ३३ ॥ ( काश्चनपर्वते केवली-) १ अपलपन् । २ दुःखिता आपि। ३ कल्पनातो धुवः स्नेहः, देहोऽपि अहरपि दिवसमपि न ध्रुवो ध्रुवम् । पुस्तके तु ' नेहोऽपि स्वल्पानतो' इति पाठः । ४ जाता भूयस्तरा अरतिर्यस्याः सा । ५ विश्वं समग्रम् । ६ शं सुखम, सारस्तु प्रतीतः-तौ हतौ यस्मिन्-तं हतश-स रम्-संसारम् । SOOOOOOOOOOOODooooooooo Conmooooooooooo oroinwRORNA Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy