SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पुण्डरीका ॥१२४॥ सौधर्मेन्द्रो वचोऽवोचत् भगवन् ! भरतनामनि । मम क्षेत्रे महातीर्थ किञ्चिद भावि कदापि किम् ? ॥ १० । (केवलिप्रतिवच:-) आविरासीद् मुनेरास्यात् सोत्सुकेव सरस्वती।मा कार्कीर्मानसं स्वीयं दुःखावासं हि वासवः ॥ सर्ग:-१ यतः-(शत्रुजयगिरिः, तद्वर्णना च) पश्चाशत्योजनी मूले तुङ्गवे चाटयोजनी । यस्याऽस्ति शिखरावासो दशयोजनसंमितः ॥ १२ ॥ शत्रुजयगिरिः सोऽयं प्रसिद्धः सिद्धिदायकः । सिद्धान्तेऽनन्ततीर्थशैव्याख्यातः श्रूयते पुरा ॥ १३ ॥ यद् ब्रह्मचर्येग तपोयुतेन धनेन कालेन किलाऽन्यतीर्थे । एकोपवासेन तन्त्र जीवा शत्रुजये सिद्धगिरी लभन्ते। राजानश्चक्रिणश्चाथ मुनिराजा अनन्तशः। सिद्धाः सिद्धिं गमिष्यन्ति पुरा पश्च दपि ध्रुवम् ॥ १५ ॥ श्रीमद्युगादितीर्थेशतीर्थे सिद्ध गिरे भृशम् । आविर्भावी प्रभावोऽस्य सुखितो भव वासव! ॥ १६ ॥ ( सुराः, मेघनादश्च ययुः--) इति श्रुत्वा मुनिं नत्वा कृत्वा चित्तं निजं स्थिरम् । सौधर्मेन्द्रस्तथाऽन्येऽपि स्वस्वस्वर्ग सुरा ययुः ॥१७॥8| ( केवली ययौ ) देवयुक्तोऽथ राजाऽयमगमत् स्वपुराय च । विद्याधरमुनिश्चैष केवली खेऽन्यतो ययौ ॥१८॥8 १२ स्थाने तस्मिन् नृपं मुक्त्वा स्वर्ग सोऽगात् सुरोत्तमः । सन्तो यतो दृढस्नेहात् कार्यदीपप्रवृद्धिदाः ॥ १९॥४॥ नृपः प्राणप्रियाः प्रोचे दयिते ! किं नु रोदिषि?। ममीक्ष्य स्वामिन सेत्थमुगिरति स्म मुगिरम् ॥२०॥ (त्रैलोक्यसुन्दर्या 'त्र गतं भवता ' इति पृष्टम्--) विहाय मामिह स्वामिन् ! रजनार्वजनावनौ । केन किं संगतं क्वाऽपि गतं युष्माभिरुत्सुकैः ॥ २१ ॥8 ( तदनुत्तरम्, गमनापलापश्च--) १ सौराष्ट्र वर्तमान प्रसिद्ध तीर्थम् । २ इन्द्र ! । ३ अजनावनौ-जनरहित भूमी-एकान्ते इति । १७॥ 0000000000000000000ळmoolor ONOMDOOOOOOOOOOOOOC00000000000000000MONOR 00000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy