________________
चरित्रम्
॥१२३॥
1000wooooooooo000000000000
तदालोकविलोकाय प्रोत्थितोऽपि व्यलोकयत् । प्रधानानि विमानानि वृन्दारकभृतानि च ॥ ९७ ॥ स देवविद्ययाऽचालीदम्बरे संवृताम्बरः। मिलित्वा सह तैरेकमप्राक्षीत् क्व प्रयास्यथ ॥ ९८ ॥
४ सर्गः-४ वाणीमवाणीद् गीर्वाणः शृणु नन्दीश्वरे वरे । सुराः शाश्वततीर्थेश-प्रणामाय प्रयान्त्यहो!॥ ९९ ॥ कुतुकिन् ! कौतुकाचेत्थं समायासि मया सह । सुप्रतिष्ठस्ततस्तिष्ठ विमाने मन्मनोमुदे ॥३०॥ देवसन्माननादेवमासीनः स तदासने । ययौ नन्दीश्वरद्वीपसमीपममरेः समम् ॥ १ ॥
( नन्दीश्वरगतो जिनदेवप्रासाद:-) सुध सधर्मसंगीतं कुर्वतीचमरीष्वथ । खे विमुच्य विमानानि देवाः प्रासादमासदन ॥२॥ ( देवकृता जिनपूजा-) तीर्थाम्भाकलसैः स्नानं दिव्यपुष्पैश्च पूजनम् । धनुःपञ्चशतोन्मान मूर्तीनां विदधुः सुराः॥३॥ अथो इन्द्राश्चतुष्षष्टिस्तुष्टियुक्ता विवेकतः । जिनस्याऽऽरात्रिकं कर्तुमस्मै राज्ञे तदा ददुः ॥ ४ ॥ (हेमशेखरः केवली-) जिनमूर्तीनमस्कृत्य पुरस्कृत्य नृपं सुरः। हेमशेखरनामानं नेमुः केवलिनं जिनम् ॥ ५॥ श्रोतुं चित्तप्रविष्टेषु निविष्टेषु च तेव्वय । दिदेश देशनां साधुः कृतधर्मनिवेशनम् ॥ ६॥ तथाहि
( केवलिकृता यात्रादेशना-) सकलसुमनसा या पावनी भावनीरः प्रभवति सुकृताः सद्विवेकाब्जयुक्ता। भवमपि तमतीत्य प्रक्रमेत् स्वर्नदीव सुकृतिभिरिति साऽत्राऽऽरभ्यतां तीर्थयात्रा ॥ ७ ॥ भवभिः पूर्णिमा-चैत्रीमहापर्व सुपर्वभिः । विहाय विषयासंगं वर्त यं सकलं सदा ॥ ८ ॥ एवं सुधर्मवचनैः प्रस्तावौचित्यसंयुतः । देवान् प्रमुदितान् श्रुत्वा मौनमाप महामुनिः ॥ ९ ॥
( केवलिने इन्द्रप्रश्न:-) १ वृन्दारका देवाः । २ सुमनसो देवाः, सुपुरुषाश्च ।
Gooooooooooooo००००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.