________________
पुण्डरीक
॥१२२॥
४
८
१२
Convok
लक्ष्मीलthorita स्वर्णपिण्डानदा दसौ । मेघनादः स एवेति जगदुर्मागधा गिरम् ॥ ८३ ॥ उत्सङ्गेऽस्माकमेतेन बालेन क्रीडितं चिरम् । वृद्धा धात्र्य इति प्रोच्य स्वचित्तेऽन्वभवन् मुदम् ॥ ८४ ॥ मङ्गानि वृन्दाद् आशीर्वादान् गुस्वजत् । उपायनान्यभीष्टेभ्यो गृह्णन् प्रीतिवचो जनात् ॥ ८५ ॥ ईक्षणे प्रेक्षष्वर्थिजने जाम्बुनदोच्चयम् । ग्रामग्रामं कवीन्द्रेभ्योऽगच्छद् यच्छन् पुरान्तरम् ॥८६॥ ( युग्मम्) ( मेघनादपितृभक्ति:-) सौधान्तर्वैर सिंहोऽय स्वासने संनिवेशयन् । जगदे मेघनादेन नत्वा कृत्वाऽञ्जलिं पुरः ॥ ८७ ॥ तात ! सर्वाणि सौख्यानि विना त्वत्पादसेवनम् । न रोचन्ते यथा प्रौढमोदका हीनशर्कराः ॥ ८८ ॥ यतः - पितस्तवः पत्यमाधिपत्यं यदाऽऽप्नुवम् । हेतुस्त्वं तत्र पुण्यस्य गन्धे मूलं यथा तरोः ॥ ८९ ॥ एवं विनयतः पाद- पीठेऽथ निविशन् पितुः । स चमत्कारयांचक्रे सद्भक्तीनपि भूपतीन् ॥ ९० ॥ ( प्रसन्नः पिता - ) अथ द्वादशवर्षेभ्यः स्वसुतस्य समागमात्। प्रीतः स्वजनवर्गेभ्यो राजा भोज्यमदाद् मुदा ॥९१॥ ( मेघनादे राज्यभारः, वैरसिंहतग्रहणं च - )
ततोsवादीत् सुतं पुत्र ! नय राज्यं नयस्थिरः । भोगेषु गतनिर्बन्धोऽनिर्बन्धो यास्य (म्य) तः शिवम् ॥ ९२ ॥ अनिच्छतोऽपि पुत्रस्य दत्त्वा राज्यं नरोत्तमः । चक्रेश्वरगुरोः पार्श्वे साग्रहः सोऽग्रहीद् व्रतम् ॥ ९३ ॥ वैरसिंहं विनेशं हि कथं स्यामिति दुःखिनीम् । गोत्रवृद्धां भुवं भूपः सहसा स शशास तत् ॥ ९४ ॥ (मेघनादप्रवृत्तिः ) प्रातर्मध्यंदिने सायं पूजयित्वा जिनेश्वरम् | अदात् सदा स दानेशः स्वर्णकोटित्रिकं मुदा ॥ ९५ ॥
( मेघनादो नन्दीश्वरद्वीपं ययौ -- )
देव्या त्रैलोक्यसुन्दर्या युतः शय्यागतोऽन्यदा । जागरूकोऽम्बरे रात्रौ किञ्चित् तेजो ददर्श सः ॥ ९३ ॥
१ सुवर्णोच्चयम् । २ ग्रामसमूहम् । ३ शर्करा - भाषायाम् ' साकर' इति । ४ हे पितः ! अहं तव अपत्यं यद् आधिपत्यं प्राप्नुवम् इति । ५ अत्र निविशमानः इति युक्तम्- निपूर्वस्य विश: आत्मनेपदित्वात् ।
Jain Education International
For Private & Personal Use Only
.000000
चरित्रम्. सर्गः - ४
॥१२२॥
www.jainelibrary.org