SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक 2200000 ॥१२॥ BoooooooooAS 000000000000000000000000000 देवाधिदेवस्य तदा स्वर्णसमुद्गके । संस्थाप्याऽऽरोहयत् पढगज भूपो निजं मुदा ॥ ६९॥ (तातदर्शनाय अचलद् मेघनादः-). द्विविधात्मबले नैष द्विधा भूमिधरो धरीन् । चालयनचलापालोऽचलन्निश्चलमानसः ॥ ७० ॥ तातदर्शनपीयूषभोज्यं द्वादशवार्षिकम् । बुभुक्षुभ्यां स्वचक्षुभ्या दृष्टं तेन रजः पुरः ॥ ७१ ॥ प्रेक्ष्यान्तरिक्षे तडूलीमण्डलं मण्डलाधिपान् । निजान प्रेषीत् परिज्ञानहेतवे वेगतो नृपः ॥ ७२ । गत्वा ज्ञात्वा समाग य तं प्रणत्य प्रहर्षिताः । याचमानास्तुष्टिदानं तेऽय भूपं व्यजिज्ञपन् ॥ ७३ ॥ (मेघनादपिता रसिंहो मेघनादं समभ्यति--) श्रीवैरसिंहभूपस्य स सुरस्त्वरिपतुः पुरः । स्वरूपं सकलं स्व भिन् हर्षतोऽकथयत् पुरा ॥ ७४ ॥ ततस्त्वन्मिलनोत्कण्ठामकुण्ठा मनसा वहन् । देव! तातस्तवाऽभ्येति देवतांतः कृतागमः ॥ ७ ॥ इति वाक्यसुध प्रीतो कौँ तस्याऽवगम्य च । संरम्भाल्लोचने मोढे तृप्तयेऽथ प्रसस्रतुः ॥ ७ ॥ (मेघनादो तातं ददर्श, प्रणनाम च--). मेघनादोऽथ सानन्दः प्रकुल्लाक्षो विलोकते । यावत् तावत् पुरस्तात् तं हर्षात् लातं ददर्श सः ॥ ७७ ॥8 तदा सर्व सहायं स विहाय सहसा हयम् । प्रलुठन् प्रणनामैष पदपङ्केरुहे पितुः ॥ ७८ ॥ अकस्मात् पुत्रसंस्पर्शात् पित्रा प्रीतेन मुक्तयोः । हर्षाऽश्रुकणयोः पृष्टे हृष्टे (1) पर्यस्तयोस्तयोः ॥७९॥ (प्रीतः पिता-) पिताऽपि तापितःस्वङ्गे स्वङ्गजं संगमय्य सः।प्र.प प्रीतिं परां काञ्चित् वेत्तियां तन्मनोमनाक॥ (मेघनादनगरप्रवेश:-) स्वाङ्गजं गजमारोप्य जनको जनकोटिभिः ।परीतः स्वपुरीमध्ये शुभे प्रावीविशद दिने ॥८॥ सहाऽस्माभिः कृता क्रीडाऽनेन ब्रीडाऽपि ना कृता । तत्र क्षत्रियपुत्राः के व.वैदूकास्तदाऽवदन ॥ ८२ ॥ समुदगको मन्जूषाविशेषः-भाषायां । डाबडो ' इति । २ विद्याबलेन, सैन्यबलेन च । ३ धरान् महीधरान् नृपान् अथवा अकारसंश्लेषे अपरान् अन्यान् सर्वान् । ४ देवसहायतः। ५ संदिग्धमेतत् । ६ वाचालाः । Jain Education In tional For Private & Personal Use Only urw.sanelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy